पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणवासना १३९१ वराह मिहिराचार्य ने ‘वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च” इत्यादि विज्ञान भाष्य में लिखित श्लोकों से दृग्गणितैक्य विधान में अपनी पटुता को दिखलाया है इति ॥४४-४५॥ इदानीं राहुबिम्वमाह भूछायाव्यासससः शशिकक्षायां स्थितः शशिग्रहणे । राहुश्छादयतीन्दु सूर्यग्रहणेऽर्कमिन्दुसमः ॥४६॥ सु- भा.-शशिग्रहणे शशिकक्षायां स्थितो भूछायाव्याससमो राहुरिन्दु सूर्यग्रहणे चेन्दुसमोऽॐ सूर्यं च छादयति ॥४६॥ वि. भा.- शशिग्रहणे (चन्द्रग्रहणे) चन्द्रकक्षायां स्थित भूभाव्याससमो राहुश्चन्द्र' छादयति । सूर्यग्रहणे च चन्द्रसमो राहुः सूर्यं छादयतीति ॥४६॥ अब राहुबिम्ब को कहते हैं। हि- भा.- चन्द्रग्रहण में चन्द्रकक्षा में स्थित भूभाव्यस के बराबर राहु चन्द्र बिम्ब को प्रस्त करता है । तथा सूर्यग्रहण में चन्द्र व्यास के बराबर राहु सूर्य को ग्रसित करता है इति ।।४६।। इदानीं ग्रहणे राहुदर्शनं कथं न भवतीत्याह । यत् तदधिकं तमोमयरातृव्यासस्य सूर्यदृष्टत्वात् । नश्यति भूछायेन्द्वोर्ससमोऽस्माद् भवति राहुः ॥४७॥ सु- भा.-तमो मयराहुव्यासस्य यन्मानं तदधिकं ताभ्यां भूभाचन्द्रव्या साभ्यामधिकं तत् सूर्यदृष्टत्वात् तत्तेजसा नश्यति तस्माद्राहुर्भूछायासमश्चन्द्रमसो व्याससमश्चैव भवति । स चान्धकारमध्ये स्थितत्वान्न दृश्यो भवतीति स्फुटम् ॥४७ वि. भा. –तमोमयरातृव्यासस्य यन्मानं तदघिक तयाँ भूभाचन्द्राभ्याम- धिकं तत्र सूर्यदृष्टत्वात्तत्तेजसा नश्यति, अस्मात् कारणाद्राहुभूछायेन्द्वोः (भूभाचन्द्र मसोः) व्याससमश्चैव भवति । स चान्धकारमध्ये स्थितवान्न दृश्यो भव तीति ॥४७॥ अब ग्रहण में राहु दर्शन क्यों नहीं होता है कहते हैं । हि. भा–भा और चन्द्र से सूर्य बिम्ब के अधिक होने के कारण सूर्यं बिम्ब के तेज से अन्धकार मय राहु का अन्धकार नष्ट होता है अतः भूभाबिम्ब व्यास के बराबर तथा चन्द्रबिम्ब के व्यास के बराबर ही तैमोमय राहु व्यास होता है, वह अन्धकार के बीच में रहने के कारण दृश्य नहीं होता है इति ॥४७॥