पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८८ ब्राह्मस्फुटसद्धान्ते चाहिये, इस तरह घर्मशास्त्र में कहा गया है। सिद्धान्तशेखर में ‘सर्व च गङ्गासममम्बुरा- हुग्रस्ते’ इत्यादि विज्ञान भाष्य में लिखित श्लोक से श्रीपति ने आचार्योंक्त के अनुरूप ही कहा है। तथा “अप्रशस्तं निशि स्नानं राहोरन्यत्रदर्शनार्वा"इत्यादि विज्ञानभाष्य में लिखित स्मृति पुराण बचनों के अनुकूल ही कहा है इति ॥४२ इदानीं राहुकृतग्रहणे वेदवाक्य प्रदर्शयति । स्वर्भानुरासुरिनं तमसा विव्याध वेववाक्यमिदम् । भृति संहितास्मृतीनां भवति यथैक्यं तदुक्तिरतः ४३॥ सु. भा.-स्वर्भानुर्ह वा आसुरिः सूर्यं तमसा विव्याध’-इति माध्यन्दिनी श्र fतः । अथ यथा शू तिसंहितास्मृतीनामैक्रय भवति तथा कथनमुचितमत एकवाक्यता प्रतिपादनार्थं तदुक्तिरत्रोचिता ।४३।। वि. भा.-स्वभ नुरासुरिरित्यादिवेदवचनम् यथा स्वर्भानुर्हवा आसुरिः सूर्यं तमसा विव्याध । इति माध्यन्दिनी श्रुतिस्तत्र आसुरिरसुरकुलोत्पन्नः स्वर्भानुः (सिहिकासूनुः राहुः) तमसा (अन्धकारेण) इनं (सूर्यबिम्बं) विव्याध (भेदितवान्) इदं वेदवाक्यमस्ति, यथा श्रुतिसंहितास्मृतीनामैक्यं (समता) भवति तथा कथनमुचितमत एकताप्रतिपादनर्थं तदुक्तिरत्रोचितास्तीति । सिद्धान्तशेखरे ‘स्वर्भानुरासुरिरिनं तमसा घनेन विव्याध वेदवचने तदपि प्रसिद्धम् । प्रोक्तानि भानुशशिनोरसुरेश्वरेण सञ्छन्नयोरपि च साहांतकः फलानि । श्रीपतिनैवं कथितम् । असुरेश्वरेण (राहुण) आच्छादितयोः सूर्याचन्द्रमसोः सांहितिकैः (संहितावेत्तृभिः) शुभाशुभानि च फलानि प्रोक्तानि । यदाह गर्गसंहितायां भटोत्पलः "यन्नक्षत्रगतो राहुग्रसते शशिभास्करौ। तज्जातानां भवेत्पीड़ा ये नराः शान्ति वजिताः ।’ इत्यादिना सर्वत्र व ग्रहणकारणं राहुरिति प्रसिद्धम् ।N४३।। अब राहुकृत ग्रहण में वेदवाक्य को कहते हैं । हि. आ-- ‘स्वर्भानुर्देवा असुरिः सूर्यं तमसा विव्याध’ यह माध्यन्दिनी श्रुति है। इसका प्रथं यह है आसुरि (राक्षस कुलोत्पन्न) स्वर्भानु (संहिका पुत्र राहु) ने अन्धकार से सूर्य बिम्ब को भेदित किया, । श्रुति (वेद) संहिता और स्मृति (धर्मशास्त्र) में जैसे ऐक्य (समता-एकवाक्यता) हो वैसे कहना उचित है अतः एकता प्रतिपादन के लिये उस की उक्ति यहां उचित है । सिद्धान्तशेखर में स्वर्भानुरासुरिरिनं तमसा धनेन' इत्यादि से श्रीपति ने आचार्योंक्त के सदृश ही कहा है इति ॥४३॥ इदानीं स्वोक्तिमाह। राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते । भूछाया तमसीन्दोर्वरप्रदानात् कमलयोनेः ।४४।।