पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहरणानि १२७९ यदि कल्पदृढ़कुदिनैर्बढ़कल्पावमानि लभ्यन्ते तदाऽहग णेन किमित्यनुपातेन समागच्छन्ति स शेष गतावमानि तत्स्वरूपम् = दृकल्यावम¥अहगणcगतावम दृढ़ककुदिन इढ़ावमशे पक्षौ हढ़ावमशे एभिर्हनौ तदा दृढ़कल्पावम अहर्गण दृढ़ककुदिन दृढ़कल्पकृदिन दृढ़ककुदिन इढ़ावमशे _ दृढ़कल्पावम x अहर्गण-दृढ़ावमशे =गतावमानि । अत्र यदि इढ़ककुदिन दृढंककुदिन दृढ़कल्पावमं भाज्यं दृड़ावमशेषमृणक्षेपं दृढ़कल्पकुदिनं हारं कल्प्यते तदा कुट्टकेन योग णः समाग मिष्यति स एवाहंर्गणो भवेत् । अत्राचार्येण लाघवाथं रूपशुद्धौ (ऋणात्मकरूपक्षेपे) १०८४५५ गुणकं प्रकल्प्य स्थिरकुट्टकः कृतः । ३५०६४८१ इति दृढ़कुदिनानि सन्ति तदानयनं क्रियते । कल्पाबम = २५०८२५५०००० – ५००००x५०१६५१ ककुदि १५७७९१६४५०००० ५००००४३१५५८३२९ == ००००x&x५५७३३९ = ५५७३९ = दृढवम । ००००४९४३५०६४८१ ३५०६४८१ दृढ़कुदिन । अथ दृढ़रविभगणदृढ़कुदिनयोरानयनं प्रदश्यंते । करभगण __४३२००००००० - ५०००० ४८६४०० | ककुदिन १५७७९१६४५०००० ५०००० ४३१५५८३२९ ५००००x&x&६०० __००००४९४३X३२०० = ३२०० (५०००० x&x३५०६४८१ ५०००० xxxx ११६८८२७ ११६८८२७ । एवमेव च कल्पभगण__ ५७७५३३००००० - ककुदिन १५७७६१६४५०००० ५००००x११५५०६६ -००००X३x३८५०२२ -३८५०२२ ००००X३१५५८३२९ ५००००X३४१०५१९४४३ १०५१९४४३ _दृढ़ रॉ भगण अब प्रथम प्रश्न के उत्तर को कहते हैं। हेि. भा.-अवमशेष को १०८४५५ इससे गुणा कर ३५०६४८१ इससे भाग देने से शेष अहरौण होता है ।।१३।। उपपति। यदि कल्प दृढ़कृदिन में दृढ़ कल्पावम पाते हैं तो अहर्गण में क्या इस अनुपात से