पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६८ उदाहरणानि गुणक=गृ=१३, तब ‘शुणकयुतिरिष्टगुणिता गुणकान्तरभाजिता' इत्यादि आचयक्त सूत्र से विलिप्ताशेष= = = =हुँचें ८ (गु+गु) ८ (१७+१३)_८४३० - ८X३० - १७-१३) १६ गग ३० =१५, इति ॥ ८१ ॥ इदानीमन्यं प्रश्नद्वयमाह । अवमावशेषवणं द्वादशगुणितं शतेन संयुक्तम् । त्रिभिरूनं वा वगं कुर्वन्नावत्सराट् गणकः ॥ ८२ ॥ सु. भा.स्पष्टार्थम् । प्रथमप्रश्ने क्षयशेषमानस=या । ततः प्रश्नानुसारेण १२ या' +१०० अयं वर्गः । वर्गप्रकृत्या, क १ ज्ये ४ थे ४ क ५ ज्ये २० क्षे १०० अथ चतुः क्षेप पदाभ्यां ६७ सूत्रेण । रूपक्षेपे क = क (ज्ये'- १) _१ (४- -१)- १५ ज्ये= ज्ये (ज्ये'—३)_ = ¥ (४-३ )=-२६ । आभ्यां भावनयाऽऽनन्त्यं कार्यम् । अत्र क्षयशेषम्=५ । द्वितीय प्रश्नेऽप्येवम् । १२ या'-३ वर्गः । अतः क १ ज्ये ३ को ३ रूपक्षेप पदाभ्यामत्राप्यानन्त्यं कार्यम् । अत्र क्षयशेषम्=१ ४ ८२ ।। वि. आ.-स्पष्टार्थम् । कल्प्यते अवमशेषप्रमाणम् =य, तदा प्रथम प्रश्नाला- येन १२ य'+१०० अयं वर्गेः स्यात् । अत्र प्रकृतिः== १२, क्षेपः= १०० तदाकनिष्ठ १ प्रकल्प्य ‘इष्ट हस्वं तस्य वर्गे’ इत्यादि भास्करोक्तथा ज्येष्ठम् = ज्ये=४, क्षेप:==४ ततः क्रमेण न्यासः क=१,ज्ये=४, क्षेपः =४.अत्रेष्ट'=५ प्रकल्प्य 'क्षुण्णः क्षुण्णं तदा पदे’ इति भास्करोक्तश्च जाताः कनिष्ठज्येष्ठक्षेपाः क=५, ज्ये=२०, क्षे=१००, चतुःक्षेपीय कनिष्ठ ज्येष्ठाभ्यां ‘चतुरधिकेऽन्त्यपदकृतिरित्यादि आचार्योक्तसूत्रेण रूपक्षेपे कनिष्ठम = क (ज्ये२–१) – १४ (४२-१) – १६-१ X १५