पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८० तन्मधर्तिके । तः शषे ॥ ३२ ॥ इदानीं प्रकृतवप नातीव सर्वार्थतत्येतत्सध यति यथा लनस्य वfई प्रस्त्रिधातु पञ्चधातु वेति सक यस्य स्तरणत्रिधनादशक्यं न्यविनियोग इति समा- न्यभूतो विधूतिपवित्रर्थं दर्भविधिरन्यो द्रष्टव्यः धातु रिति स्तर णचये ह्यभिधीयते । अपनयस्त्वेकदेशस्य विद्यमा नसंयोगात् ॥ ३३ ॥ पुरोडाशधानादन सवनौययागार्थत्वात्प्रेक्ष्यैव न्यायेन ग्रहणे श्रपण।र्थमये पुरोडाशशकलादय इति प्राप्ते ऽभिधीयते । एकदेशद्य चैत्य नेनाप्रयोजक लक्ष- णपत्तेरन्यस्य च शकलस्याभघाटू द्यावदानमात्रे च कृते शेषस्य प्रतिपाद्यमानस्य दृष्टार्थत्वाद् द्वितीयानिर्देशनु ग्रवन्न कश्चिद्विरोधो दृश्यते । तस्मादेव प्रकृतोपादानम्। विकृतौ सर्वार्थः शेषः प्रकृति त्वात् ॥ ३४ ॥ यत्र यव स्थितसु पांशत्वं काम्यानामिष्टीनासु प कर्तुं शक्ताfत तत्र तत्र कर्तव्यम् । मुख्यार्थो वा ऽङ्गस्याचोदित त्वत् ॥ ३५ ॥ के चिदाहुरस्य प्रत्यक्षवेन .प्रथमतरं प्राप्तेश्चोद