पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७६ तपस्या मुख्यं वा ऽपूर्व चोदनादिति प्राथम्य च सम ख्यातः कर्ता युक्तो न द्वि सदानीं विरोधः . कश्चिदस्ति तस्मिंस्त प्रयत विरोधषु पार्थे ऽन्त्यो भवति प्रथ। जकस्य च प्रयोज्यव्यापरे ऽपि कथं त्वं न विहन्यत इत्युभयानु यहः । इतरथा हि प्रकृषे त्यन्त बध एव स्यान्नति स तेन यता नापि कारितो भवेत्तस्मादध्वर्य प्रषितो नी. त्र्यादिति । यज्ज ण ध्वय्यमिति चग्नीध्रमेव तत्का यपत्त रभिधास्यति । ऋत्विक्फलं करणेष्वथवत्वात्२५॥ यथैवाकरणेषु यत्फलं तत्प्रकरण स्त्री कीर्यते ना- यत्कलयते तथा ममग्ने वच्च वि इ बेष्वस्त्वित्यादिष्व. पि । त तु यजमानेनैव प्रयुज्यन्ते तस्यैव च फलमित्य विरूधः। करणा: पुनरेकान्तेन कर्मसमानकर्तृ ' करा दाध्वर्यवः तयेद्यध्वर्यु ण प्रयुज्यमानंयजमानस्य फ लमभिधीयेत ततो ममेत्यभिधनं विरुध्येत कीदृशं तत्र अर्थैः फल मनूद्यतइति तद्भवभावित्वमात्रेण सुप च रितत्वमत स्तच्च तस्योत्सहं करिष्यतीति निरूपयति । A = स्वामिनो वा तदर्थत्वात् ॥२६॥ नैवेदमकरणवत्सा इथं फलं संकीर्यते किं तfई मन्व वर्णान्नित्याङगाश्रयं फलमवकल्पते । कथम् । व्यतिरिक्त क्र यसाधनलेन धि मन्त्रश्चोदितस्तां वा त सं वन्धि वा किं चित्प्र काशयन्न ङ गभावं गच्छति । त रमादिछ यद्यध्वययं यशः संकीत्येते नेतन सकलेन म- न्वेण मन्यन्वाधानं साधितं श्यान्न हि तत्प्रकाशनमग्न्य