पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः। ११६९ टुभाभ्यां प्रस्रोतुमशक्यत्वाद्यजमानसमाख्यनाश्वअमान- आ वृकवयिति । अध्वर्युर्वा तदर्थो हि न्यायपूर्व समाख्यानम् ॥ २० ॥ अनुत्पन्नानां द्वन्द्वपादनशक्तेर्विधायकशब्दाभा .च्च नैषां यजमानएवोत्पतिः किं तद्रुघथ्वीवे । तत्र च कर्यांकडू तदथ श्च परिक्रय इत्यवगते कर्तरि न इन्दम्नीवेलायामपो ऽस्तीति यजमानकर्तृत्वलुप पत्तिः तत्र स्वरूपस्यसति यजमानसंबन्धे केन्द्त याज मानी क्रियेत । न च सा कन्नन्तरेण क्रियमाणानां संभवति समासन्नकरणं हि इन्दता न चान्यकर्तकां यामन्यः समासन्न कर्ता समयेः न च समासक रणानुरोधेन क्रियाखरूपमपि याजमानं संभवति । स्र तो गुणविरोधन्यायात्तदयाध्वर्यवमेव यजमानस्तु मिरयिष्यति इन्दतमिति समाख्यथैवता। विप्रतिषेधे करणः समवायवि शषादितरमन्यस्तेषां यतो वि शेषः स्यात् ॥ २१॥ परिवीरसि युवा सुवासा येतयोः करण कि यमाणानुवादिनोरध्वर्येण सेवा च युगपत्प्रकृतौ प्र युक्तयोः कुण्डपायिनामयने झौवाध्वर्यवयोरेककर्तृक त्ववादशक्तेरवश्यावहेथे ऽन्यतरस्विन्कतः परिस्ता मिति संदेहस्तत्रानियमः प्राप्नोति । यदा जीवः सिद्धः १४७