पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११६७ तस्मान्न यज्ञमनेन प्रयोक्तव्या इति । उच्यते । याज आने ऽपि रूपमत्रादेवान्तरेणापि कार्यं प्रयोज्यत्वेना वधारणद्वयव कचं पॉंति यजमानकट त्वसिद्धिः । किं पुनस्तेषां प्रयुज्यमानानां प्रयोज्यत्वम् । उच्यते । यत्रै- वध्वर्येण पदाथोः कर्तव्यास्तथैव यजमानेनाप्रमाद- थं प्रत्यवेक्षितव्यस्तवात्र मन्त्र नानायन्ते तत्रोपायान्त रेण प्र यवक्ष्यतं इह तु मन्त्रैरित्यर्थंवत्ता । ज्ञाते च वाचनं न ह्यविद्वान्वि हितो ऽस्ति ॥ १८ ॥ यत्र यजमने बाचयतीति ध्रयते तवाविद् नपि खण्डशः शक्यो वचयितुमित्यनियमः अथ वा बिहनस्वयमेव ब्रूयात् । तव प्रयोजकव्यपरवैयर्थं भ वेत्तस्मादविह्नेव वचयितव्य इति प्राप्ते ह्यभिधीयते न ह्यन्विद्दविहितो ऽस्तौति । यदि कामश्रुतिपरिगृहीतं वेदाध्ययनं भवेत्ततः प्रयोगकाले यध्यप्येत तत्त्वधा नवदनारभ्य विधीयते तस्मात्खध्यायो ध्येतव्य इति । तथा सति चार्थापत्यभावात्सिद्धमेवेदं सर्वकर्माण्यग्नि बद् गृहन्ति न शिक्षणं प्रयुञ्जते न च शिक्षितो वेदो भवति तस्मात्प्रकर्मणे ये मन्त्र: पठिता।स्तद्वत्वं प्रति पद्यन्तइति नाविदुषो धिकारो ऽत्र । शक्यते च तत्रापि प्रेषवत्प्रयोजकव्यापारस्यार्थबत सत्यमपि शक्तवप्र युक्ता। न ब्रूयादिति । तच्च प्रयोजकत्वं वेधा भवति यदि वा खण्डशः समप्यते थ व ब्रूहीत्यभिधीयते इति । यथेष्टं कर्म कियता पनविदितेनेति वैशेषिकादयः स्त्र