पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः। ११६१ रिते वरदनमृत्विक्म तत्सिद्धिश्च यदि तावच्छंस्त्रयेण परिक्रयेगा लभ्यते ततो ऽस्त्येव यजमानस्य कर्ता त्वमथ न लभ्यते ततो लौकिक उपाय इति । संस्कागस्त पुरुषसामर्थे यथा- बेदं कम्मेवववतिष्ठेरन् ॥३॥ कर्त त्वमेवैतेर्विना विगुणमितिं ययांसमाख्यं संस्काराः । A याजमानात तत्प्रधानत्वात्क म्वत ॥ ४ ॥ ९ % > • १ पुरुषप्रधानत्वादेषां याजमागता गुणभूवे हि क तय्यंपजित ममारश्या निबमिका भवfत प्रधानत्वं च यजमान म्यासंदिग्धमबभरितम् । न चैते कर्ट वसंज• ननाधीस्तैर्विना अपि सिद्धे कथं त्वे फल मात्वानुत्पादात् टविफलं च दक्षिणलाभात्मकं विना पि तैरुपल धते न तु याजमानम् । तस्माद्यथैव प्रधानानि पुरु पार्वत्वाद्यजमानकर्यं काणि भवन्ति एवमेते यथाप्राप्त रूपाणामेष वैषां यजमानगामित्वमिति न दन्तधाव- नमध्वर्युणा गृहीत्वा यजमानस्य दमः क्षालयितव्याः। केशश्मश्रुवपने ऽपि नित्यं नापितकर्तृ त्वमिति मध्य य्यः क्षरण्8णापतिः । व्यपदेशाच्च ॥ ५ ॥ अध्वर्यव्यापारे चाभ्यनक्तीति परस्मैपदेन मित्रै- शादभ्यइत्यात्मनेपयुक्तो विधिर्यजमानस्येति गम्यते ।