पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । टतवाध्यायस्य प्रथमः पादः । श्रीगणेशाय नमः । स्वामिकर्म परिक्रयःकम्मणस्त- दर्थत्वात् ॥ १ ॥ समाखापवादत्वेनैतदपि विचार्यते । किं परि क्रय जाधवयवादिष्वाननत समावृतेः ग्रकर्षेः क तव्य उत स्वमिनेति । सिखे त्वेतस्मिन्नन्यो वा स्य त्परिक्रयाननदित्येतदृष्टव्यम् । तथा स्वामिन लौ किक उपाय अस्यो यथा ऽ६ वर्षादयः स्त्रद्व्येणेत रामपरिक्रौण ते समावयनुगहथमिति प्राप्तं अभिधयते । लौकिकाश्रयणं तत्र यत्र नन्द्यो ऽस्ति वेदिकः । वैदिके दक्षिगणादने सति किं लौकिकाश्रयः ॥ परिक्रयेण हि सत्र स्वयं की वं यजमानस्योप पोदितं यदि परिक्रयमपि न कुर्यान्न व चित्कटं त्वं प्र तिपद्यते। लौकिकेनोपायेन प्रतिपत्स्यत इति चेत् । न वचनादृते स्वयंकर्ते त्वबाधसँभवात् । तस्मात्खमिकर्म । वचनादितरेषां स्यात् ॥ २ ॥ उपदध्यादिति परस्मैपदाद्याजमानत्वे ऽवधा