पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः। ११५९ गुणभूतेषु कटे व्यापारात् । या च प्रधानेषु न व्यापृता स तहरिषड्ववतरोष्यतीति कुत एतत् । ऋग्वेद दिसमाख प्रधानेष्वङ्गेषु चाविरुद्ध । तेन क्रियते इति च तव व्यपदेशः । स च प्रधानप्रयोगवचनेन विधेय- त्वादङ्गेषु युज्यते पाठकृता चध्वर्यं यादिसमाख सा यथापाठमेव भवितुमर्हति । न चात्र गुण सुखव्यतिक्र मन्यायेनानभ्युपगतेन किं चिह्नयति । कण्टक विनोदना दयश्च प्रधानवेदसमानत्पत्तय एव द्रष्टव्यः । तदात्मना च शक्यमव्यक्तः शेष इति वक्तं नावश्यं प्रधानादेवघ तरन्ती समाख ऽनुगृह्यते साक्षादनुग्रहे ऽप्यननुग्रहे ऽपि व ऽन्यङ्गेषु कृतार्थत्वेनाविरोधत्तन प्रकृता- अव्यतिरिक्तषु समाखन विनियोनति सिद्धम् । टतयाध्यायस्य सप्तमः पदः ।