पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५४ तन्त्रघार्तिके । सामान्यमात्रेण शालामालयोः कच्चित्संबन्धः। तथा च वधति । न हि कण्वरथन्तरे रथंतरस बन्धः कश्चिद् स्तौति । यदपि च कृते राज्ञः कर्मसं बन्धे राज्यशब्द प्रवर्तत इति । तदयुक्त संबन्धस्यादिमवप्रसङ्गात् । त स्माद्ययैव तत्र निययोरेव शब्दार्थयोन्नित्यएव संबन्धे शास्त्रतः प्रतीयमाने साधुत्वप्रतिपत्तिवेलायां राजशब्द- मन्वाख्याय राज्य शब्दो ऽन्वास्यायमानो यौगिक स्तन्नि मितश्चोच्यमानो पि नित्यनिमित्तत्वम्नदिवं प्रति पद्यते तथैवात्र शैवमिति वृद्धिदर्शनाडी शब्दात्तस्येदं कर्मेत्येवमन्वाख्यानमिति गम्यते । केन तु तत्तस्य कर्मेघगतमिति समाख्यदर्शनात्तदेव सादृशं वचन मनुमास्यामहै । नन्वितरेतराश्रयं प्राप्नोति समा- ख्यातस्तद्वचनं तेन क्लती संयोगे समाख्यसिद्धिरिति नैष दोषः । समाख्या तावत्प्रतीतिकृपण प्रत्यक्षा । सा तु केन निमित्तेन प्रहृतेति पूर्वप्रवृत्ततयैव निमित्तमपेक्षते। न च तदस्ति तस्मान्नूनमीदृशौ श्रुतिरस्ति । यथा हो न कर्तव्यमेतदिति सॉर्टवेव लिङ्गदिष्वेवमेत अवतीति व्याख्यातमतो नेतेरसराश्रयत्वमिति । ननु चदमाख्य चैवं तदर्थत्वादित्यनेनैवाधिकरणेन सिद्धम् । सथं सि डं न तु तत्र विरोधाविरोधौ विचरितौ । इह तु यो ग्यत्वप्रकरणविशेषात्सर्वार्थत्वप्रसक्त्या विरोधमाशा प रिहरति उतरविवक्षया वा ऽनुवदतीत्यपुनरुतम् । तस्योपदेशसमाख्यनेन निर्देशा४१ विशेषसमाख्या ऽपि विशेषश्रुतिवदेव शीघ्रतर प्रखतेर्बाधिका भवति ।