पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११५३ क्षिप्तव्यम् । अग्निषु पथ्यवसितम् । ऋविचूत्तरं सूत्रमारभ्यते । तत्संयोगात्कम्भेण व्यवस्था स्यात्संयोगस्यार्थवत्त्वात् ॥४०॥ समाख्यासंयोगाद्यवस्था भवेन्न हि दैवमकुर्वतो होठममाख्या ऽर्थवतौ भवति'। नापि तेनाक्रियमाणस्य हौनव्यपदेशो वकल्पते । तस्मादन्यथा ऽनुपपया कल्पि तया श्रद्धया विनियोगः । तत्र के चिदाहुः। अन्योन्यनि- रपेक्षयोरेव ढिरूपेण कथं कर्मसमाख्ययोः प्रसिद्धयर क्षरसारूपेणोपतिष्ठमानयोविनियोजकत्वमिति । कुतः । संयोगः पूर्वसिद्धो हि निमित्तत्वं प्रपद्यते । न चेइ प्रामख्यानत्किं चित्संयोगकारणम् ॥ सदृशब्दस्त।वन्न हौननिमित्त इति राजशब्दवदेव प्रत्य- यलोपप्रातिपदिकप्रया पस्योरस्वरणादवगतमेतत् । न च राजशब्दवि राज्यशब्द इतृशब्दादौत्रशब्दः शक्यः कल्पयितुं न हि यथा तन मन्वादिभिः क्षत्रियस्य र क्षणं विहितं तद्वजकर्मत्वेन जायमानं प्रत्ययार्थत्वं प्र तिपद्यते तथेह केन चित्वामिधेन्यनुवचनादेर्हटकर्म त्वं प्रसिद्धे यन्निमित्ता समाख्या स्यान्न चैवं सति समा ख्या विनियोक्त्यवसीयते । कथं तव सत्यमवयवव्य त्पत्ती विनियोगः । उक्तमेतच्छब्दसाद्यमानादिति। न चेतद्युक्तम । यदि नतुः कर्म क्षत्रमिति एवं न यु त्याश्वते ततोन्तरेणैव कर्तृकर्मसंबन्धं रुद्य साठ्ष्यस माख्ययोरुपपन्नत्वान्नार्थापतिः श्वस्तिं कल्पयेन्न हि व • १४५