पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५० तम्भुवार्तिके । म्यशब्देनोपयुज्यते । समर्थीक्षितेन चोपद्रष्टा सदस्ये नावश्यं भवितव्यम् । सो ऽपि च प्रत्यवेक्ष¢Tदृतौ यज तीति शक्यो वक्तम सर्वे याज्ञिकाश्च भेदेन तं वृण्वते । तस्वादयुक्ता सदम्यनिराक्रियेति । उच्यते । क्रव रवेन नेवहू सदस्यस्य निराक्रिया । चमसाध्वर्यवत्त्वेष नत्विगित्यभिधीयते ॥ सदस्यो हि भेदेन वरोतव्य एव न च ब्रह्म। मदस्य शब्देनोच्यते । ऋतुयजने मत वरणनत्वेकवनियमाद् दक्षिणभाग संबन्धवदशाहदीक्षा वाक्ययोश्चासंकीर्तना दृत्विगिति नोच्यते । यथा सत्यपि वरण ऋतुयजनसं- बन्धे च कारणद्वयासंभवाच्चमसाध्वयंव टत्विजो न 'क्तः । सवामिनस्तु यद्यपि च वरणं नास्ति तथा ऽयन्य सर्वमस्तीति यतमविक्रवम । यत्तसदस्यो पि प्रत्यवे मणाश्चजतीति । वचनसामर्यादेवासौ म्रियते न तु कश्चित्पदर्थस्तदधीनः येनास्य व्यपदेशः स्यान्न च प्रय वेक्षणं नाम कश्चित्पदार्था येमस्य कर्तु विशेषः केन चित्प्रमाणेन नियम्येत । तस्मात्सत्येव सदस्ये सतां स्वा मिसप्तदश इति । यत्त , भाष्यकारेण किंचित्सदस्य निराकर गापरसु तं तद्वत्विक्वनिराकरण परस्यातिरभ सवचनमित्युपेक्षयम् । तं सर्वार्थाः प्रयुक्तत्वादग्नयश्च स्वकालत्वात् ॥ ३ ॥ एवं कर्तभेदं प्रतिपादनीं समाख्यविनियोगस्य पूर्वपत्रं रचयति स्म तव ते सर्वार्था इति। न ज्ञायते किं क्र-