पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११४९ तस्स्राब्रह्मत्वादिकरणयोग्येष्वेवतीं यजरस् ऋत्विक्षं भ सर्वेषु = तद्विषयमेव चढं यजनं शब्दस्य प्रवृत्तिनि. मित्तम । यथा सस्नादिमङ्गमनं गोशब्दस्य । यथा ध य्याशब्दः मामिधेनीष निपात्यमामस्तम्वेवेत्यवधार णनायाम् धीयमानास्वपि धाय्याशब्दवाच्यत्वं भवतो त्यवधार्यते । तथैवतोवेव यजत्सु भवति न तु भवत्ये वेत्यवधारयितव्यम् । स्वामसप्तदशः कम्भसामान्य- त्॥ ३८ ॥ दीनदक्षिणवाक्ययो: षोडशानां संकीत ना तवन्तो वधारितः । सतदशः कस्तेषामिति न - यते । मदस्ययजमानचमसाध्वर्यवश्चावशिष्यन्ते । तत्र चमसाध्वर्येण तुल्यकल्पत्वदन्यतरावधारणप्रमाणे नास्तीति सदस्ययजमानयोरन्यतरः मंदिह्यते तत्र क करवसामान्यात्मदस्याह गप्रसक्तावभिधीयते । स्व मिसप्तदशाः स्युरिति । कथं पुनः पूर्ववत्त' थजनकर्म- निमित्तत्वमनध्यपगम्याधुना तत्सामान्यात्स्वामिनः ऋत्विदमभिधीयते । सस्यं वृणीत इति चोत्पत्तिसं योगादध्वर्वादिव फेद. । न च ब्रह्मण्यवयवप्रसिद्धिः सं- भवति समुदायप्रसि द्या बाधितत्वात् । न च ब्रह्मणः पु नर्वे र विधातुमनुवदितुं वा शक्यमध्वर्वादिष्वर्थव मेव प्रसङ्गात् । सर्वेषु चंपङ्कघादिषु ब्रह्मन्वव्यतिरेके णस्य मन्त्रः पठ्यत । तत्र चन्यायी विकल्प आश्री- येत ! न च वमसुसंबन्धे ऽपि ब्रह्मणः संकीर्तनं सद