पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४२ तग्गावार्तिके । अतो यावद्दरणन्डत्विजां भेदसिद्धिः । यत् भा ध्यकारेण क्तं तदेषां वर संकीर्द्धनम् न विधिरित्यादि तं दविहितवर गणनियमप्रयभावायुप्तां न चैतयतो वा क्यराशेः कल्पितैकघत्वस्य सुखतरोपायप्रचयल म्य संख्यमवप्रत्यायनं फलं भवितुमर्हति । सन वरगवि घिनैव निष्पादिने प्रथमशिठेब संख्या सेत्स्थतौत्येतदेव समर्थयितव्यम् । न किंचित्तया विरहितया । चमसाध्वर्यवश्च तव्यपदेशात् ॥२५॥ अध्वर्यव इति समाख्यनात्तेषां चमससंबन्ध दध्वयु पुरुषा एव चमसाध्वर्यव इति प्राप्त भिधीयते । पृथत्वनियतत्वाद्यपदेशानां सर्वेश्चेतरैस्तुल्यवत्पृथवं न वयपदेशादुत्पत्तौ च वरणान्तराम्नानात्पूर्ववदेव भेदः । यद्यपि च यजमानेन व्रियन्ते तथा पि तद्ज्ञाकरवेन व्रियमाणत्वाद्भवत्येव तदायत्ववयपदेशः । उत्पत्तौ तु बहुश्रुतेः॥ २६ ॥ दशत्वं लिङ्गदर्शनात् ॥ २७ ॥ बहुत्वनियमे प्रथमं वा नियम्येतेति विश्वे प्राप्ते दशपेये ज्योतिष्टोमविकारे दशवानुवादापतृसौ च दश ब्रियन्त इति विज्ञायते । स्वमिदशत्वच्चमसदश त्वाच्च दशत्वप्राप्तिः । शमिता च शब्दभेदात् ॥ २८॥ प्रकरणादोत्पत्यसंयोगात् ॥२६॥