पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३८ तंत्रवार्तिके । हैaादयों नkनभूता विद्यते ततः क्व ते विनियुज्य न्तामिति विचारो भवति यदि तु सर्वमेव कर्म यज मानेन कर्तव्यं न कवन्तराणमवकाशो ऽस्ति ततस्त समाख्योत्थापितो विरोधाविरोधबिचरो नेघ प्रस्त तव्य इति । तत्र दर्शपूर्णमामादीनि फलदक्षिणावन्ति कर्माण्युदाहरणम् । तेषु विचारः किं यजमनेनैव सर्वे प्रयोक्यसुत प्रधानमने ‘यजमाननियमः । किं व प्रधानेष्वेव यजमानो ऽन्यत्वन्य एव । किं प्राप्तं सर्व यजमानेनेव कर्तव्यमिति । कुतः। प्रयोगवचनस्यं ह्य त्मनेपदं सङगयां भावनयां फलार्थिनं कत्तुवन प्रः युक्तं । स यथैव कत्र्ता न स्यात्तत्कृतमेवोपकारं न प्रा प्रया त्तस्मात्स्यं कुर्यादिति । फलस्य चोत्पद्यमानस्य त्पादयिटत्वे न प्रयुक्त यजमन एवोच्यते । होब दिसमाख्या च तस्यैव तत्तत्कुर्वाणस्यैक स्त्र कर्मभेद दित्यनेन न्यायेन भविष्यतीति मन्यते । उत्सग तु प्रधानत्वाच्छेषकारी प्रधानस्य तस्मादन्यः स्वयं वा स्यात ॥ १६ ॥ प्रधानमात्रवाचिनो धातो: परेण प्रत्ययेन तम् वस्यैव फलार्थिकी कत्वं नियम्यते शेषाणां तु निर्ध तिमात्रं प्रतीयते न कद्रे विशेषः । तस्मात्तवनियमः । ननु च प्रधानसमान कठं कत्वादेवङ्गनामपि स एव कर्ता सद्यति । न तत्र प्रयोजकत्वेनापि कथं त्वनुग्र हत् । द्रव्योत्क्षणं चाग्येन क्रियमाणे न किंचिद्यजमानेन