पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११३५ शरपि स्खाङ गभूतामङ गेभ्यो दास्यति दद्याद्यदि तस्य स्वमहिम्ना वेदिर्भवेत् प्रधानद्वारेण रखवत रन्ती तत्ख रूपमात्रएवावतिष्ठते । प्रस्ते च वेदिकाव्ये अतिदेशेन प्राप्नुवन्तौ दार्शपौर्णमसिक वेदिं निराकृत्य पखादिषु सभि की निविशते सा प्रकृतेष्वेब बेदिकार्येषु विनियो क्त या । न चेदं यूपमाने प्राकृतं यतो वदिं लभेत । तस्मादप्राप्ते’ीपस्य लौकि चैव देशबु द्यान्तर्बहिर्वा मा नै प्राप्ते ऽनेन वचनेनाई भ्यान्तर्वेदिन्नियम्यते इति प्राप्ते ऽभिधीयते । देशमात्रं वा शिष्येणैकवाक्य त्वात् ॥१२॥ उभाभ्यामप्यन्तवैदिबहिर्वेदिशब्दाभ्यां मध्यदेशो लक्ष्यते नाङ गाड गिभावो विधीयते । कुतः कृतार्थसंयोगे देशकलोपलक्षणम् । संविष्ट कृतथ च वेदियपाविहन्यतः ॥ ग्रड गङ गिभावे हि यूषो वा वेद्य ङ गं भवेत् वे- दिषु यूपङगं न चैकमप्युपपद्यते निराक। ङ वाद इष्टकल्पनात् वाक्यभेदप्रसङ गच्च । न तावत्पशब- धव्यापृतस्य यूपस्य वेदिं प्रत्यपेक्ष ऽस्ति । नापि कर्वे - हविस्तदुपकरणधारणव्यापृताया वेदेः सहस्रभागांशसं बन्धिनि यूप इपक्ष न चान्यतरस्य दृष्टोपकारित्वमय कल्पते । किं च। ॐ बडवेंदीत्यशिष्यं विध्यनुवादसं भवायत्पक्षे । मत्पक्षे तु द्वाभ्यां विना देशविशेषोपल वणसंभवदवश्यं शासितव्यमेतत् । कथं समस्तस्य यू