पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३४ तन्त्रघातिके । निवत्तिदर्शनाच्च ॥ १२ ॥ निरूढपशौ च षड् होटहोमेन दीक्षाऽनुग्रहं व- दन्नप्राप्तिं दर्शयति । सर्वार्थत्वे च स्यदेव दीक्षेति ना यननुटीत । ननु चानङगत्वे ऽप्यनुग्रहबचन सना - कङ्कितवक्षुर्थमेव । नैष दोषः । प्रकृतौ परप्रयुक्तोपच वनात्तत्कत उपकारः आसीदिति अप्रयोजकत्वात्तदभार वे सति वैगुण्यमित्रशङ्ऋते तत्रनुग्रहब इबचनसुपपत्स्यते । तथा यूपस्य वेदिः ॥ १३ ॥ श्र धेमन्तर्वेदि मिनोत्यर्वे बहिर्वेदीति किमन्तर्वे टोकदेशो यूपाङ त्वेन विधीयते अथ बर्हिर्वदिदेशमिश्र संधिदेशमात्रं लक्षयतौति । ननु च पुरस्तसर्वार्थत्व मवस्थाप्येदानोमयक्तो विचार: स्थित एतद्भिन्नधिकरणे तदृष्टयम्। यदि हि वयसंयगदूपाथन भवेत्कुतस्त दा केमध्येविचरवसरः । स्थिते पुनर्देशलक्षणार्थ-वे त- दत्वतदर्थं युज्येते । किं प्राप्तं प्रकरणं बाधित्वा यूपस्य वाळ संयोगाद्भवितुमर्हति लक्षणा होत रथा स्या न चान्तर्वेदिशब्दस्य श्रौता थं न समवैति यतो लक्ष णां प्रतिपद्यते । तस्यादिति शदया महत्यपि सामा न्यशास्त्रं यूपविषयमेवापसंहृत्य वेदे धूपार्थवं प्रतिप तव्यम् । अथ वा पूर्वं गाधिकरणेन स्थिते मांड गयो तिष्टोमार्थवे किं यूपार्थवमप्यस्ति नास्तीति विचा यते । ननु सर्वार्थधादेव सिद्धे . यूपार्थवम् इति न विधारणयम् । न तेन सिी यूपस्य पश्वङ गवात् । ज्योतिष्टोमस्या हि साङ,स्य वेदिं पशोः। ननु च प्र है