पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३२ वेदेदैशबिशेषात्मकत्वाद्देशकालयोश्च सङ्गप्रधान प्रयोगविषयत्वावधारणात्सर्वार्थत्वम् । यो 'पि चिकीं. अॅसंयोगः सो ऽपि फल प्राप्तेः प्रयोगाधीनत्वात्तद्विषय एव ज्ञायते । तस्मात्साङ्गप्रधानर्थे य मित्यवधारणादङ्गा था ऽपि स्यादेवं च सत्यग्नीषोमीयादिविकारेषु निरूढ पश्चादिषु कर्तव्या । गणाभिधानात्सर्वार्थमभिधान- म् ॥ १० ॥ A = द्वितीयया यस्माद्भूतमभिमर्शनं विज्ञायते त- मत्वर्थमित्यसंनद्धम् । स्थित एव गुणावे तद्विशेषचि. न्तेयं प्रस्तुत सप्तरां च प्रातिपदिकार्थानमरि- ण हितौयार्थेन प्रधान हवर्मावगणत्वं प्राप्नोति । त तदनुपपत्तिरेव । यच्च पौर्णमास्य थुममावास्यार्थमिति चोक्तं तदपि पूर्वपक्षमेव साधयति । तेनैवं वक्तव्यम् । पौर्णमासेमभिमृशेट्टियत्र काल क तत्समुदायानाम- नभिम्रष्टव्यत्वात्पौगममौमिति गौणणेन भवितव्यम । तव प्रकृतिप्रत्ययार्थयोर्यद्यपि प्रत्ययार्थस्य प्रधान्द्यत्प्र तिपदिकं गौणमित्यापद्यत तथा प्यत्र तावताऽयभिम, ४व्यविशेषानवगमात्सम स्तनुवादिविषयसंशयोपप्लवे सति विशेषो ऽन्यत एव लब्धव्य इति साकाङ्क्षत्त्वादसंदि ग्धार्थपरिग्रहार्थं प्रथमप्रतीत्वेन च प्रातिपदिकार्थे सुख्य- माश्रित्य विभक्तिः सप्तम्यर्थे वकम्पते पौर्णम।स्यमिति तदेव चात्राकाङ्क्षतम् । आसन्न हविरधिकारविधि- ना ऽभिघष्टव्यविशेषस्यावधरितत्वादतः काल इरेण