पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२८ तन्त्रवार्तिके । आरादपीति चेत् ॥२ यदि ह्यानर्थक्याल्लौकिकवर्हिषो धर्मनिवृत्तिस्त तो यत्र तदानर्थक्य नास्ति कर्मान्तरार्थे बषि तव प्रष्टत्तिः प्रप्नोति । यदि तु कश्चित्तन्निष्ठत्यथ हेतुः सो ङगेष्वप्यविशिष्टः । तत्र सय्यदि बितरण ऽप्यतिदे. शेन सन्त्येव धर्मा इत्यपदेशतिदशप्राप्तिरहितत्वत्पि ण्डपिट यत्र उदाहरणम् । अपूर्वो ह्ययमनङ्गं चेति स्थास्यति । तनधान्तनिष्टप्रमडग इति । न तद्दक्यं हि तदर्थत्वात् ॥४॥ भवदतद्यददं वय' स्वतन्त्रं स्यादर्हि वदतञ्च- मणां तु यद्दक्य तद्दर्शपूर्णमासाभ्यां सहैकं तेन वा क्छ न सहैकवाक्यतां गतमित्यर्थस्तेन यत्तदेकवाक्यान्तः गत बहिस्तस्येवैत बर्मप्राप्तिर्न भिन्नवक्यगतस्य । न च पिण्डपितृयज्ञबहिदर्शपूर्णमासवाक्यान्तर्गतमती न सं भन स्यत इति । ननु यदि दर्शपू मा सध्यां सहैकवाक्य वमिष्यत ततस्तत्प्रकरणं मुत्य नयन लभ्यत तरच प्रकरण प्रधानमात्रस्यैवे त्यङ्गनमसं बन्धः प्राप्नोति । नैष दोषः । सर्वथा ल वनवननादय: तावन्न स।क्षद इगेन प्रधानेन वा संबन्धं शक्नुवन्ति यत्र वेदिबर्हिषी तत्र गमिष्यन्ति वेदिबर्हिषरपि ह विरासादनेन संव न्धः । तच्च दश पूगमामप्रयोगब चनटीसमासादनं सं बध्यते एवमङग टु बिरामदनमपि तत्रान्तर्गतं सङग• स्य प्रधानस्यैकप्रयोगत्वात् । ननु च यथा प्रयाजादय ए- कप्रयोगवचनगृहीतत्वे ऽपि गुणानां च परार्थत्वादित्येवं • • • • 4