पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११२७ सर्वेषां वा शेषत्वस्यातप्रयु तत्वात् ॥ २॥ सर्वेषां वाक्यसंयोगाविशेषादित्यक्तमेव । यत प्र कर विशेषेण विनियोजकमिति, तत्राह-अतत्प्रयुक्त त्वात् । न प्रकरणमिह विशेषकं भवतीत्यर्थः । कथं पुनः स्थितं प्रकरणस्य विनियोजकत्वं निवर्तत कथं ब। तद थील क्षणव्यतिरिक्तं च बहुदोषमुपकारलक्षणं शेषवं प्र तिज्ञायते । उच्यते नैव प्रकरणस्यैवंजातीयकेषु विनियो जकत्वं स्थितमसंयुक्तं प्रकरणादिति ऋतम । यत्त वि रोधो नास्तीति कथं नास्ति यदा हविर्बर्हिषां प्राधान्या प्रत्येकं धरमसवन्ध सयड गर्थत्वमपि ज्ञायमनं प्रकर णनुरोधन व्यावयत । परस्तु येन कारणेन वाक्यस्या तिप्रसरे बाधिते निविरोधं प्रकरणमवगतवानिदानीं तदपन्यस्यति लौकिके ऽपि प्राप्नोति ततश्चानर्थयमि ति । तस्योत्तरमेतदेव वप्तव्यम् । स्वबरस प्रवृत्त वाक्य यावत्येव विस्पष्टमानर्थक्य तावन्मात्रादेव निवत्त त न चाङ्गवर्हिषां लौकिकबदानर्थक्यम् अतस्तत्र भबि यति न चातिप्रसजात इति । अनेनैव चाभिप्रायेण उ पकारलक्षणं हि तदिति तादर्थश्रमेय फलेन व्यपदिष्टं यदर्थं हि कलयमनं प्रयोजनवद्विजा।तु मा काङ्कितोप कारनिष्य क्या शक्यते तदर्थं कल्पनीयम् । यत्तु भाष्य कारणातिप्रसङ्गनिष्ठत्ययं प्रकरणादित्युक्तं तदितरप रिचदनन वतारप्रसङ्गादतिवरितो।तमित्युपेक्षणीयं तावत् ।