पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः। ११२५ करणमग्राहकमितिकर्तव्यतायास्तथा पि सन्निहि तंत्वाद्यदिशब्दव्यपदेशं लभन्ते । प्रस्तुतप्रणिद।रेण वा प्रस्तुतानामपि गुणानां प्रस्तुतव्यवहारः संभवति । प्रकरण प्राप्त त्वग्निष्टोमग्रहणं नित्यानुवादः । अथ वा स्तोत्रनिमित्तत्वप्रतिपादनपरत्ववदेवेथदोषः । किं भवति प्रयोजनम् । फलचमसवदेवेति के चित् । इदं तु बक्तःयं सत्यमेतत्प्रयोजनं’ न तु सर्वधर्मेषु या वन्तो हि समानदिषु गुणकामस्ते सत्यप्यतिदेशे स एवौपदेशिक श्रययो स्तौति न बिकृत्यन्तर वदि हन्यन्ते । विकृत्यन्त रेषु हि जतिष्टोमस्याश्रय स्याभवद् गुणकामा यथाश्रुता न भवन्तीति न सि ध्यन्ति । सं स्थासु तु यद्ययङ्गफलं नातिदिश्यते तथा । ऽपि स्वयमर्थित्वात्पुरुषस्य चिकीर्षमाणस्य गुणोपादि त्मायां यथाश्रुताश्रयसंभवेनानुपपत्तिर्णकामानाम् । अतो यन्त्रमुवध्यादिसंस्थानिमित्त मुक्थ्यग्रहण णस्तो- त्रशस्त्राद्यप्राकृतं तत्र यदितरग्रह स्तोत्रशाखधर्मातिदे शेन किं चिद् गुगका मगतं प्राप्नोति तन्न भवतीति प्र योजनं त थेदमपरं यदि समानविधानं ततो व्यक्तासु तु सोमस्येत्यनेन न्यायेन ये जांति७ठोम विकार विज्ञा- यन्ते तेष सर्वाः संस्था विकल्पेन सिद्धान्ते त्वग्निष्टोम सं स्थैवैका प्रवर्तते यत्र चवथश्रादिविशेषचोदना तत्रैव केवलं तद्धर्मप्रप्तिरिति प्रयोजनं सिद्धम् । इति श्रीभट्टकुमारिलविरचितायां तन्खटीकायां तृतीयाध्यायस्य प्रष्ठः पादः।