पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२२ तत्रयर्ति के स्येतिकत व्यतामिच्छता साध्यस्यासौ धात्वयस्ययेत दभ्युपगन्तव्यम् । एवं सामान्यलक्षणमुवा .सं प्रति प्र स्तते विशेष योजयति साध्यश्च जतिष्टम इति । त मान्न तवत्कवल काम्ययत्वम् । अथ कस्मान्न सधार णत्वमिति वलवत्वेन द्वितीयपक्षोपन्यासः । सिद्धान्तवा शाह । नित्यवदानानादिति । सर्वत्र ही कळये सति तन्त्रसंवन्धो घटते न च धर्मान्प्रति जयोतिष्टोमस्य सं स्थानां च ऐकध्यमस्ति । धर्मा हि कामनिमित्तसं योगाभवान्नित्यवदाम्नायन्ते यदैव जयोतिष्टोमस्त दैव दी।क्षणीयाद्यः प्रयोक्तव्या इति सत्यपि च जोतिष्टोमे वि न पशका मादिनक्थ्यादयो न संभवन्ति संस्थ न्तर प्रयोगे च वश्यमेव मंस्थान्तरं न संभवति । न त्वेतासु जोतिष्टोमः कद। चिन्नास्ति । सर्वत्र समस्तमन प्र त्यकं जातिवत्समवेतत्वात् । अत एते य थाम्नत जग्रो- तिष्टोमेन सह संबध्यन्ते नानित्याभिः संस्था।भिः । ननु सत्यभ्यासामनित्यत्वे ज्योतिष्टोमस्ये कस्य नित्यानित्य वदस्नानं नित्यार्थत्वेन चिरोत्स्यते नित्याननं तावत्तं प्रति कृतार्थ भविष्यति । यदि तु तस्मिन्सयेवनियो ऽप्य परः सं वधः कथ्यते किं न बाध्यते । यो ह्यनित्यार्थमेव नित्यवदम्रयते स विरुध्यते नैवंजातीयक इति । नैतदे वमेवं सति तन्त्रं तावत्परित्यक्तमप्रय।जकल क्षगणापन्नत्वा ह्यदा हि नित्यवदाननं नि व्यर्थत्वेन ता।वद्दिन न भव ति लग्ने च तादध्ये निरकञ्चभूते पाठे प्रसादितर वेब श्व इति न सामानविध्यम् । इतरथ। स्वं वं धर्ममधि १. स्यान्नित्यमेतान् जतिष्टमेधनीन्कुर्यात्कदाचिच्च यदा पशुकामादयो भवन्तौति तच्च विप्रतिषिदमेकस्य