पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य षष्ठः पादः । १११९ दीक्षणीयादयः संस्थाधर्माः यतः कापने संस्थान्तरे भवंयु; न जोतिष्टोमस्योदयः कश्यं वत ते यत स्त बर्मान्प्रतिपद्यन्ते । एतेनतिदेशपक्षः प्रत्युक्तः । ये हि मन्यते ऽतिदेशेन धर्मा भविष्यन्तीति तस्याप्यति देशकारणं सह्यं नास्तीति यद्यप्यग्निटे।मस्य सं स्थया सामान्यमस्ति तिष्टोमस्य तु न किं चिद्यथा दिसद्प्यमित्यप्रकृतित्वम् । ‘त’ एव च भाष्यकारी पि सन्निधानादित्येतावन्मात्वमुत्या तूष्णींभूतस्तेन वता तव्यमतदचयते । अतिदेशो ऽयमित्येतत्परस्तादेव सधितभ। न च सहृष्यमेवैकमतिदेशस्य कारणम् ॥ यथा दक्षु न्द्रियकमस्येत्यत्र व्याख्यातं विना पि सा येणान्यथा तरफल प्राप्तेरतिदेश भवति । माद्यं हि प्रकृत्यपस्थापनहरेणपयुजात नादृ७ठपकारनिवे. या । तदिह।न्तरे णपि सयमाश्रयत्वप्रतिपत्तिः स न्निधानदस्येव । भाष्यकारो येतदेव सन्निधानमाह न दौचगीयादिसमौप्यम् । श्राश्रयत्वेन हि । गहीत जोतिष्टीमः शति दीक्षणीयाद्यपूर्व जनितं स्वगतं व्यापरं बोधयितुमिति सिहं ऽतिदेशः । श्रद्द कथं पु- नय्येयमिति कत्त व्यत सा नित्यस्य न पुनरस्यैव काम्यः स्य माधारणीं वेति । तत्व साधारणष न्यध्यः पक्ष स्थ भं मतः । काम्यस्यैवेति संल्लण्ठं ’पूछक्क्षमयदितम् ॥ यदि युक्तया विनैव यं नित्यस्येत्यभिधीयते । काभ्यस्यैवेति किं नैतदयुक्ततरसु च्यते ॥ अथ त्वयतियता नैव मध्य पगम्यते ।