पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११२ तन्त्रघार्तिके । यागाभ्यासे ऽपि हि या देवता सा तस्यैवाग्नेयरवं करोति न संस्थायाः । न च स एव संस्था । तदुत्तर क। लौदसन्यवचनत्वत्सं पूर्वस्य तिष्ठतेः । न चय गतया देवतया यस्य व्यपदेशो भवति । तथोक्थ्यष डशिनोरपि दर्शयितव्यम् । अपि चैन्द्राग्नानि उक्थ्यानी ति स्फुटमेव स्तोत्रग्रहणम् । न हि संरथोक्यनीत्यनेन शब्देनोच्यते । तस्माईसति स्तोत्रनिमित्तवे युक्तः समुच्चय इति । ननु विकारपक्षे ऽप्यदृष्टार्थत्वाताप शयागानामग्यं न्यकार्यपत्यसंभवादुपपद्यत एव स मुचयस्तथा हि । नानुमानिकमावं यत्तर प्रत्यक्षेण बध्यते । विरोध सति वधो हि विरोध श्ये कगोचरः॥ यदि हि प्रत्यक्षयुतत्वमेव केवलं विरोधनिरर्पिलं ब धकारणं | स्यात्ततो न किं चिन्न बाध्यते क्रवन्तरगतं । दृष्टयमदृष्टौ व तुल्यकल्पमतुल्यकल्पं वt । न चत दिष्टमत उभयोः पक्षयोः समुच्चयशनमुपपन्नम् । तथा च वक्ष्यति प्रभृति लि ड्रमंयोगादिति । तथा प्रजाप- येषु वस्नानादित्यादवेवंजातीयकानां तत्र तत्रक्रोि धासमच्च यं वच्यति । तदेवं समाधिमाहुः । अस्यवाद प्रकृतिलि ड्गमं योगः सवनेयममाव्यनिमितः सर्वे स्य ते सवनौयशब्देनीस्तत्समाख्यानत्त ल्यकर्यत्वे सः त्यस्ति विरोध इति प्राप्नोति बाधः । यद्वावं ततः सम नविधानवे ऽपि सामान्यविशेषलक्षणबाधप्रसङ्गः पूर्व पूव हि पशर्म हविषयत्वसमान्य हितो भवरयुत्तर उत्तरो ऽल्पावकाशत्वाद्दिशषविहितो बध्यते च समा यं सवकाशं व विशेषण निग् व कांशेन वा । के चि त्वङ्गः सर्वान्यस्य केवलस्य निरवकाशत्वाद्यन्त विशे