पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । ११११ न्निर्निमित्तः पूर्वः पूर्वो न प्राप्नोति । यो ह्यग्निष्टोमस्तोत्रे स मायते स ऋग्निष्टोमो न तद्दवं यश्चक्श्यादिष समायते नासौ पूर्वं त्र समासो भवति । तेन द्वितीयद र्शनादाप्रमङग: पक्षद्वये ऽपि तुल्यः । सत्यं संस्थानि मित्तत्वे तुल्यः स्तोत्वनिमित्तत्वे तु समुदायः । तथा च भाष्यकार आह दो हि तव । निमित्ते अग्निष्टमस्तो वमुक यस्तोत्रं चेति सिद्धवदेतद्भवतिं । कथं पुन: संस्था स्तोत्रसधरणाग्निष्टोमादिममभिहारे ततये स्तोव निमित्तत्वमेव।ङ्गीक्रियते न संस्थानिमित्तत्वम् । तासां हि फल त्रचेन प्रयोजनवादलेशेनैव निमित्त स्वमाप द्यते । तत्र के चिदाहुः । सत्यपि शब्दमtधार गये शा स्वस्य म हू विषयत्वानुग्रहार्थं स्तोत्रनिमित्तत्व। श्रयगामि त्यथवा स्तोत्र विशषितया एव संस्थाग्र एवंशब्द । कवत्पर्वतरप्रतीत विशेषणनिमित्तत्वसंभवे जघन्य वि शेष्यनिमित्तत्वकल्पना न युना । यह कृत्यधिकरण ययनेत्र स्तोत्रेषु मुख्यः शब्दः संस्थायां लाक्षणिकः । श्रु त्यसंभवे च लक्षणा आ थयितव्या । शकति च स्तोत्र मपि सप्तमीनिर्देशान्निमित्तत्वं प्रतिपत्तम । निष्फला नामपि च भेदनादीनां वचन समयन्निमित्तत्वमिष्टम् । अथ वा संदिग्ध षु वाच्यशेषादित्येवं स्तोत्र श्रयणम् । स त्यपि वा संस्थान मुख्यव व्यवधारणकल्पनया व. क्यशेषेण स्तोवपरिग्रहः । एवं हि श्रयते । आग्नेयम जमग्निष्टोम आलभेत श्राग्नेयो ह्यग्निष्टम इति । कतर म्मिन ग्निष्टोमे य आग्नेय: स्तोत्रस्य च स्ततिभागग्निः दैवता विद्यते न संस्थायाः । सा हि व्यापारपरित्यगा. मकवॉदभावभूता न चाभावस्य देवतया कार्यमस्ति ।