पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः। ११०९ ज्योतिष्टोमस्य धसं चन्धः सर्वसं स्थास्य विशिष्ट इत्यपिन टोमसंस्थमेवेत्ययुक्तम् अत एवं वक्तव्यम् । किं ज्योति टोमस्यैवैतइम्मीस्नानमुक्थ्यादीनामपि संस्थानामि ति । तच्च एवं समथनीयमेतदेव ग्रन्थेनोक्तमिति । य दपि मं स्थाभिर्घन गुह्यन्ते तथा ऽपि तासां स्वयम क्रियात्मकत्वात् ज्योतिष्टोम एवाश्रयत्वाद् दरम्भवती ति किं मयसंम्यं प्रत्येत्याह । किं वक्षरभूतं फलवन्तं च प्रकृयीत फलवन्तमेवेत्यर्थः । यद च केवल ज्योतिष्टो. मार्थवं तदा तदमाधारणत्वात्परिशेषाद ऽग्निष्टोम सं स्थस्यैव जायतइति तत्संस्थस्य व्यपदेशः । उक्थ्यादिषु हि यद्यपि ज्योतिष्टोमस्यापि ग्राहकत्वमस्ति तथा ऽपि तन्न व्यज्यते किमुक्थ्यादिषु हीत धर्मा एतस्य क्रत्वद् वन्त्युत।त्मीयफल सधनत्वादिति अग्निष्टोमसं स्थ चास्य निजम डू मत स्तत्संस्थो गृहन्नयं गृह्मतौति शक्य ते व तम् । तस्मात्सस्यगुपन्यस्तं धर्मसाधारण्यं चोपदेशाति देशाध्यां पक्षद्वये ऽप्यभ्युपगम्यतएवेति विधान ग्रह गाम् । किं प्राप्तं ज्योतिष्टोमेन सह समानं संस्थानां धर्मविधा नम् । कुतः प्रकरणाविशेषात् ज्योतिष्टभो हि फलव त्वदुपजात थंभावस्तदनुवृत्तिसन्निधौ समानतान् ध- मान् गृह्णाति न ज्यं तिीमत्वेन तच्चवथ्यादन मे- तेष्वेव धम्मषु सर्वमविशिष्टमुपदेशासंभवे चातिदेशो भ. वति तस्तदुपदेश एव साधारण इति । व्यपदेशश्च तुल्यवत् ॥४२॥ आ। ज्यशेषस्य प्रतिपत्तिं विदधतु ल्ययत्मं यथाक्रतु प्रकरण संबन्धित्वेन कोत यति । यद्याग्निष्टोमो जुहीति b