पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः। ११०५ श्रीहीन्प्रोक्षतीरयेवमादिर्युवनामिति प्राप्ते ऽभिधीयते । युक्तं यीहि धम्म यवेषु क्रियन्ते द्वयोरपि वैकल्पिकत्वेना नित्ययोस्तुल्यरूपवत् । मोमधर्माः पुन: नित्ययज्यो तिष्टोमपूर्वेण गृहीतास्ते नित्यमेव दरमा ।श्रयितुमर्हन्ति । सोमश्च नित्यो न फलचमसः ब्राह्मणपक्षे विधानाभा वात् । यदि सर्व संमोपमर्देन फलचमसो भवेत्ततो रा जन्यवैश्यपक्षयोरभावात्सोमो ऽप्यनित्य इति तुल्यत स्यात्स तु यजमान चमसमात्राग्निशकतो ऽपि ग्रह्च ममान्तरेषु संभवान्नित्यः । तेन धर्मास्तं न व्यभिचरन्ति तरप्रयुक्तः फल वमसस्येदानीं कथं भविष्यन्तौति कार्या- पयेति ब्रमः । आह किं कापतिरूपदेशातिदेशाभ्या- मन्या एतयोरेवन्तर्गत वा । अतिरिक्तेति के चिन्मन्य न्ते । न तु तथा सति प्रमाणत्वाध्यवसानमतो तिदेश न्तगतिरेव वक्तव्य । कथं पुनः प्रकृतावेवातिदेशः कतयतति चेत् यं नवकल्पते यत्न कर्मधर्मातिदेश भवति । न चैकस्य कर्मणः स्खत एव प्रकृतिविकारभाव उपपद्यते । द्रव्यधर्मातिदेशस्त्वयं समाने ऽपि च क मणि ट्रयभेदः प्रत्यक्षः । यथा च कर्म । साकाङ्क कर्मान्तराद्वर्मन नभ्युम्नति तथा द्रक्ष्यमपि तस्मात्फल- चमसेनेज्यां भवयेत्कथमनन्तरविप्ररिष्टद्यसारूप्या त्समवदित्यवगतेरतिदेशसिद्धिः । किं भवंति प्रथ जनं यदुभयोरपि पक्षयोः समधर्मः क्रियन्ते सत्य प्युभयत्न करणे यथैवान्यत्रौपदेशिकातिदेशिकयोः गुण कामप्रट क्यप्रवृत्ती प्रयोजनं भवतः तथेहापि द्रष्टव्यम। निषुत्तिषङ्गव्यभेदादित्यपि हि शक्यं वक्तुं ये हि समस्या भिषवमानेदिष्वाश्रिताः फल सधनत्वेनवगतः ते कथं १३९