पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ तशयार्तिके । दर्थापत्तित्राधिन प्रतिपक्षभूता सामाग्यप्राप्तिर्नाभवि- श्यन।ग्नेयमावप्रमाणं निराकरिष्यत । प्रतेि झपि कर्म ययेकपदोपात्तनेकार्थं विधिः शोणाद्यदहरणं स्तव तत्र प्रतिपादितः । तेन यद्यपि आश्विनं गहं गृहीत्वेत्यनेन ह यमपि प्रातःसवनमश्विनगहत्तरकालत्वं च विधीयेस तथा ऽपि विधायकस्यैकपदानुसरात्तस्य तस्योपदिश्यते येतदापत्तिन्र्नास्ति किमुतत्रैक विधाने ऽर्थादेवेतरसि वेः । अत एव भाष्यकारेण।नेकविधिदूषणे ऽभिहितं न चानेको ऽर्थ: परस्परा सं बन्धे सति शक्य विधातुमिति । जानाति असौ यथा सं बहुनामर्थानामेकस्मिन्विहिते अन्ये विनैवा यासेन प्रभवन्ति । तेन य य कस्मि स्त्रिहते थदीस स्रमपरमापद्यते न कश्चिद्विरोधी विधेरायासो वा टु श्यते इत्यधीयते । तस्य त्वन्यथा ऽप्युपपद्यमानत्वमेवैको निराकरणोपायः । न चेहास्ति स पक्षे यथैष विधिः सुत्याप्रातःसवनसंबन्धवठत्वा श्रीखनग्रहणानन्तय्य विदध्यातम्माददोषः । नचैव त्वेष दोषः यस्यानेकट्रव्य देवताविशिष्टकर्मविधानम् । अपि च ज्यौतिष्टोमसुत्या प्रात.मवनविशेषकालसंयोगो ऽपरः कल्यनौय: । सर्वेषु चोत्कर्षापकर्षेषु सामान्यविशे षट्प नेक विधिदोषो स्याति प्राप्तकर्मगगविध्यसंभवात्कन्सरविधित्वप्रस ङ्गः । तद्यथा माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत त्यत्रा भिषेचनीयस्य माध्यन्दिनसवनमाहेन्द्रस्त। त्रकालविधुर नेकर्थवमेवं तिष्ठन्तं परां प्रति प्रयसन्तत्यादिष्वपि यो कनौयम् । अपि चेकस्मिन्पदार्थे ऽनुष्ठीयमने विधौ यमाने चार्थान्तरं दूध ऽऽपद्यते । किं चित्प्रयबान्तर साध्यं किं चित्सदनुनिष्पाद्यम्। यथा भवविध ग्रहण