पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९४ नमtतकं । ८ ०९ वपया प्रातःसवने प्रचरन्तीति अननैव वचनेनरकटे प्रधाने प्रधानदेशत्वादङ्गानामुपाकरणादिष्वप्युरकूटेषु काल नियमे प्रश्ने सत्यश्विनग्रहणानन्तर्यं विधीयते । तेन तदेव गुणार्थं श्रवणमितरथा हि वाक्यं भिद्यत । प रियाणपाकरणयोः कालविधनह्यदेवता युक्तस्य च यागस्य विध: । ननु च ति देशप्राप्तमेव परिव्याणं त स्मिन्नेव काले यागे विधीयमाने ऽनुद्यत । सत्यमतिदे- शेन प्राप्तं न तु तदिदानीं क्रियते यूपसाधरण्येन तत्क स्त्विरयेत्रमग्नीषोमौय काल कृता।दवोपकरसिद्धेः। एवं तर्हि साधारराय देव प्राप्तं विद्यमान मन्वेत न शक्यं त दनुवादितुमप्रत्यभिज्ञानात् । तन्नमन्यंत: प्रप्तमनूद्यते यत्तद्येण प्रतं प्रत्यभिज्ञायते । न च पूर्वार्धे कृतस्य खिनग्र ४ोत्तरकालं वर्तमानत्वेन नुवादो भवति । नहि तदा ऽसौ परिव्ययति । न च पूर्वकृतस्य पर्यग्निकृ तादिशब्दवदीदृशेन शब्देननु वदः पूर्वोत्तरकाल क ऑवधिद्वयपरिच्छिनत्वात् । एवं सड् स्वच्छत्प्रप्त- मन द्यतां स आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य ययं परि व्ययतीति । तदपि नास्ति प्रत्यभिज्ञानभावादेव । यः देप्तप्राकृतं सवनयपरिव्या) मे तस्य शुद्धस्य श्रव णद् शनयश्च प्रकतपरिव्या गनिवन्धनत्वाद्य न केन चिह्न सःप्रधतिना करणे सति त्रिष्वनुवदो न प्राप्नोति तत्रानेकार्थविधनादयभेदः । तद। चैवं भाष्यग्रन्थः। इ तरथा हि परिव्यागम्य किं चिदिधौथत यत्संबन्धितेनो पातं त्विदृ द्यं कालो बिधयेतोपाकरणस्य चेयु पाकर णकालो द्व्यदेवताविशिष्टं च कर्म विधीयेतेत्यर्थः। तस्य दश गुयार्थत्वादस्ति पूर्वेद्युः सवनौयगt प्रकरणमिति ।