पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७ तत्रषर्विके । तेनावश्यं विध्यनुवादनिरर्पलं संक्षेपविस्तराभिधानमात्रं हेतुर्वक्तव्यः स चानैकान्तिक इत्युक्तम् । एवं वा स्वग त्रेण सूत्र द्वयं गमयितव्यमिति चेत्तत्सर्वार्थत्वं पश्यसि तदयुक्तम् । यत्र हि पावणां विनियोगोत्पत्तिस्तत्र त दङ्ग जातिर्विधातुं शक्यते । न च विकृतावुत्पत्तिरतः प्र त्रघ्न्यायां तस्यामशक्य जातिर्विधतुम् । प्रतिवे षम्यत् । यदि हि प्रकृतिविकृत्योस्तुल्यवत्पाणि प्र नयुस्ततः सर्वावस्थोद्देशेन जातिविधानमत्रकल्पेत । न त्वेवं तस्मात्प्रकृत्यर्थतैव युक्तेति । तत्रोत्तरं न तुल्यत्वा- दिति सर्वथा ऽनारभ्यवादः प्राप्तिमपेक्षते । तत्र या चो पदेशेन प्राप्तिः या च।तदेशेन प्राप्तिः स सर्वा पि प्राप्तित्वेन तुल्य यद्ययुपदेशातिदेशयो: सन्निकर्षवि प्रकर्षो विद्यते तथापि तौ | स्वविषयएव बलाबलं कुरुतः । नानारभ्यवादेन सह । अनारभ्यवादो हि पावद्वरेण क्रतुगामित्वाद्विप्रकृष्टतरस्तस्मात्सर्वार्थ: तद् ॐ चातिदेशः । चोदनार्थकात्स्न्यत्तु मुख्यवि प्रतिषेधात् प्रकृत्यर्थः ॥८॥ प्रकृतौ वा हि सतावादियेतदेव न्याय्यम् । यत्तु तद्दों यापयिष्यतौति तदयुक्तम् । कुतः ! वर्तेत यदि भेदेन प्रकृत्य द्वेषु चोदयः । सत एवं भवेदेषु युगपतु प्रवर्तते ॥ पदार्थातिदेशपक्षे शास्त्रातिदेशपक्षे वा तब्बेदात् कदा चिद्वेदो भवेद्यागगत स्तु व्यापारो ऽतिदिश्यतइति दृशमे वच्यामः स च निरवयवत्वाद्युगपदतिदिश्यते ।