पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । टतोयाध्यायस्य षष्ठः पदः । श्रीगणेशाय नमः । तत्सवाथमप्रकरणात् ॥१॥ इदानीमनारभ्याधौतानां प्रकृतिलिङ्गसंयुक्तानां प्रकरणसंबन्धे सति किं प्रकरणसंबन्ध उत सर्वार्थव मिति विचारस्तव भृत्यादिषट्कभावे ऽपि अश्खप्रतिग्र ह्विक्रतुसंबन्धो यजयितव्यः। सुवाह्यlहू शेन हि अत्र खदिरत्वादौनि विधीयन्ते ते च सुनुवादयः सुवे ण'वद्यति स्रवेणSघरमाघारयति सुवेण पार्वणौ जुहोति जुह्वा जुहोत्यादिभिवघ्य: कर्माङगत्वेन प्रतिपादितम्तत्सं त्रन्धित्वेन चापनोतमत्राण्येव खदि रवदौनि स्रवसं स्पर्शिना क्रतु कथंभावेन शुद्धान्ते । न हि तेषामन यत्फलमस्तति चतुर्थे बच्याम:। न च नि- र्यापारज्जातिविशेषात् फलोत्पत्तिरवकल्पत । न च व्यपरमंबधजननार्थी का चरित्या प्रस्तुता दृश्यते । नापि वा चोपात्ता न चात्र खुवादिर्विधीयते वाक्यभेद प्रसङ्गादतः स्रवाद्यनवादेन विधायमानानां खदि- रत्वदौभां स्रवादिस्वरूपे यया प्युपपद्यमाने अन र्थकं विध(न मिति तदुपप्लावितकर्म संबधो विज्ञायते तवनारभवदत्वदैव सुबादिस बन्धस्य प्रकृतिविह्व- तिष्वविशेषात्सर्वार्थत्वमिति पूर्वः पक्षः ।