पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १०६७ न च चमसन भक्षशं सुक ऽन्यः संस्कारस्तेन स ए वानुप्रसर्पगशब्देन लक्ष्यते तत्र च प्रत्येकमेव भक्ष प्राप्तमिति तदयन्द्यते । तस्मान्न वयभेदः । $ ब्राह्मणा वा तुल्यशब्दत्वात्॥५३ न वा राजन्या भक्षयेयुः कुतः । शतब्राह्मणसंयुक्तो विधिरत्ववगम्यते । अन्यथा तदुपदनं गौणं व्यर्थ च ते भवेत् ॥ तुल्येन ब्राह्मणाशब्देन सर्वचमसेषु व्र तृगणाः प्रतिपा द्यन्ते । ते न कुतश्चिदपि व्यावर्तयितव्याः । न च गो . णत्व कारणं किं चिदस्ति प्रमाणान्तरेण विस्पष्टरा।ज न्यनुपादानात् । समस्तमेव चैतदनर्थकं पुनःश्रवग भ वेत् । श्रम्मत्परे पुनः प्रयोगवचनदिध्यो विधिशक्ति म नुमाय ब्राह्मणशते विहिते दशदशैकैकमिति विभाग। पुनः श्रुतिः । अथ व समं स्यादश्रुतित्वादितिन्यायेन दश दश प्राप्ता मुख्य यैव दृत्या नु व दिश्यन्ते ब्राह्मणा: शतेन च दशदशकैरव स्थितेन दशस्वपि चमसष्वव सत्रेषु न कश्चिजन्यानामवकाशो विद्यते । तस्माद्द् ॥ द्रा इति । न त्वियं व्याख्या घटते । यदि हि शतं व्र हा ण इयेष विधिः स्यात्ततो ऽतिदेशप्रप्तभक्षानुवा - दविशिष्टविधाना संभवनन्यतरत्र विधीयमाने यदि शतं विधाय ते ब्रह्मणा इत्यनर्थकं सिद्धान्त हनिश्च । ब्र आणविधौ तु शतमित्यनर्थकम् । श्नथ यच्छतं भक्षयन्तौ त्य नू द्य ब्राऊण विधीयन्ते केन शतं प्राप्तमिति वक्तव्य म। अथ यद्ब्रह्मण भक्षयन्तौत्यनूद्य शतं विधीयते