पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पशमः पादः। १०५९ प्रत्यच्चोपदेशाच्चमसानामव्यक्तः शषे ॥३३ अथ यन् निमित्तसंपतो भवति तत्र किमन्यनि भित्तको भक्षः समुच्चीयते अथ विकल्प्यते अथ वा ब ध्यतइति । तुल्यर्थत्वाद्विकल्पप्राप्त।वभिधीयते । प्रैतु हेतुरित्यादिना विशेष संयोगादविशेषशस्त्रं होमाभिष वसंबद्धं ग्रहेषु चरितार्थ शक्यं बाधितुम् । अतः शेषे त- स्यात् इति । स्याद् कारणभावादनिदेशश्च मसान कतुस्तद्वचनत्वात्।३४॥ स्याद्द प्राप्तिनिमित्तवद्वषट्करणादिनिमित्त सति प्रत्यक्षपदेशेनैव वषट्कारादिसंबन्धेन प्राप्तिर्न च तस्य सामान्येन प्रवृत्तिर्वषट्कृतेषु समेषु विशेषरूपेणैत्र प्र त्यक्षशिष्टत्वात् । कामं वा समाख्या विप्रकष्टत्वाद् बला स्यात् स पि वनवकाशत्वादवश्यमङ्गीकर्त व्या तथा सति च प्रप्तिमात्रे ऽसौ व्याप्रियते नान्यनि वत ते । संभवति हि सावयवस्य द्रव्यस्यानेकेनापि भङ्गणं विशेषत स्तिक्तकटुकस्य सोमस्य । धूयते चाल्पं भक्षयेदिति न च नि:शेषभक्षणे ऽल्पत्वमवकल्पते स शेष च प्रतिपयपक्षिणि भवति भवन्तरस्यवकाशः । तस्मात्समवेशः । त्त व्य इति । एकपात्रे क्रमादध्वयुः पूर्वो भ- क्षयेत् ॥ ३५ ॥