पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५५ मास विशेषाभवनवेदेव विधिः सर्वे स्तोत्रसामसु तु तr: प्राप्ताः । अपि च वित्वमृच विधीयते तमश्च प्रधान त्वात्सापेक्षत्वे ऽपि समस्यन्ते । न त्विह प्राथम्यं भक्षमा वसंवन्धयुतम् । तस्माद्दषटकारनिमित्त भकं पूर्वं कृ- त्व भूयः समाख्यभक्षः - कतं व्यो न तस्यैव प्रा।थम्य मिति सिद्धम् । • होमाभिषवाभ्यां च ॥३२॥ किमेतावद्भिरेव निमित्तं भक्ष नेत्युच्यते रोमा भिषवभ्यामपरो भक्षः । कथमेवं शाह हविईने ग्राव- भिरभिषया इ बनये हुत्वा प्रत्यक्षः परेत्य मदमि भ जन् भक्षयन्तीति । तत्र होमाभिषवौ तावत् सगुणं प्राप्तौ न विधीयेते । दीक्षावयवत् क्रमाथं श्रुतिरिति चत् । तच्च नस्त्यर्थादेवास्य क्रमस्य सि दत्वान्न हि हु तस्यभिषवः संभवति न च भक्षितस्य होमः । आI३ व- नीयदेशच्च सद आगच्छन्तः प्रत्यञ्च एव प्रतिपद्यन्ते । होत्रादीनां च सदसि कर्मप्रच्छत्तं रवश्यं वषट्कारसम ख्यनिमित्तभक्षार्थं सदः समाः आनेतव्या: अध्वर्यो ण चोपइव दातव्यः । तेन सदसत्यनूद्यते । केवलं तु भ- क्षणमप्राप्तं विधीयते तत्र हुत्वा ऽभिषुत्येत्येतदुपादा नस्यैतत्प्रयोजनं कथं नाम तस मानकी को भक्षः सि ध्येदिति । न हि निजंतप्रयोजनयोर्वीमाभिषवयंर्भक्ष णङ्गत्वं संभवति । भवस्य च सोमसंस्कारत्वमवगतमे वेति नाङ्गत्वार्थमितरसं बधश्रवणमतश्चार्याडोमाभिषव- योर्निमित्तत्वं ज्ञातम् । अतो होमाभिषवकायेपि समं भक्षयेदिति ॥११॥