पृष्ठम्:तन्त्रवार्तिकम्.djvu/११११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १०४५ न चात्र प्रकृतितः प्राप्तिर्न च प्रत्यक्षपदेशो यो ऽप्युप देश इव सो यस्यपरवदसमर्थः । तस्मान्नास्ति भर व डूति । स्याद् ऽन्यार्थदर्शनात् ॥२०॥ वचनानि त्वपर्वत्वात्तस्माद्यथो पदेशं स्युः ॥२१॥ यद्यन्यार्थदर्शनानि भवेयुस्ततो ऽन्यत्रापि प्राप्तिः स्याद्वचनानि त्वेतानि तस्माद्यथोपदेशं भजो यं नयति । चमसेषु समाख्यानात्संयोगस्य तन्निमित्तत्वात् ॥२२॥ टीम एतद्यथोपदेशमिति स तु समाख्याट्-ि भेदभिन्न उपदेशो ऽनुसत्त' व्यः न तु श्रुत विशेषमात्रनिष्ठः । तत्र चमसषु तावत् यद्यपि ब्राह्मणगतः प्रत्यक्षपदेश मोपलभ्यते तथा ऽपि प्रैषगतया समाख्यया ऽनुमीयते । ओटघम सघोदिविशिष्टं हि द्यनयनप्रेषणं न कथं चिदुपपद्यते यदि तेषु होत्रादयः सोमं न चमन्ति | क- थम्। चमस इति मदनार्थस्य चमेरोणादिके धिकर ण साधने असन्प्रत्ययं कृते प्रैषवेलायां भूतभविष्यद्वर्त- मानानां च चिरसंबन्धे प्रेक्ष्यमाणे भूत वत्तं मानयोरद शैनाझविष्यवमनुमौ यते। न ह्यन्यथा हेतु थमसः प्रैत्वि त्येतस्यानुष्ठानं शक्यते । तस्तच्चमितव्यं क्षेत्रादिभिः । सोमशेषवन्तश्च मसाः प्रेषिता इति तस्यैवापचितप्र