पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः। १०४१ अमावास्याय नित्यं स्विष्टकृदिजं सन्नय्याबदौ यते तङ्ग,णविकारश्च साकंप्रस्थाय्यः अत इहाप्यवदात व्यमित्येतावता विशेषणातुल्याश झ्यामतिदेशः क्रियते । तद्वदेवशेषत्वान्नैवं स्यात्सर्वदनाशेषतेति । एवं ह्यत्र स बैदानं होमार्थं प्रसर्पतः स ह कुम्भभिरिति घन बत्तस्यैव दोऽस्य कुम्भस्य सहेति विदधदशेषहोमं विदधति अतो न शक्यं किं चिच्छेषयितुम् । सौत्रामण्यां च ग्रहेषु ॥१४॥ तद्वदिति वर्तते । सत्रामण्यां सुराग्रहाः पयो ग्रहश्चाश्विनादय आम्नातास्तेषां पृथक्प्रकल्पनमात्रा त्मकत्वात् चमसवत्सर्वहोमप्राप्तिर्नास्तीति विशेषाश यामतिदेशात्तत्रापि यथार्हतानां हेमाद्रीनादनेन संबन्धो यथोपात्तानां च होमेन यूयते । यथागृहीतान् ग्रह। ऋत्विज उपाद्दते उत्तरे ऽग्नौ प्रयोग हुन् जुष्वति दक्षिणे सुराग्रहनिति । तद्वच्च शेषवचनम् ॥१५॥ अनन्यशेषभूतश्च प्रतिषेधो ऽनुबाद उच्छिनष्टि न सर्वं जुहोतीति । ऽच्छिनष्टौति विधिः तदनु वादस्तु निषेधः अशेषहोमप्रया शेषकायनिष्टत्तिं दर्शयति । वाचनिकस्य च शेषस्य प्रतिपद्यन्तरमथैकर्म वा न्यद स्तौति ततो ऽपीति खिष्टकृदिङ म कर्तव्यमिति । द्रव्यैकरुवे कर्मभेदात्प्रतिकर्म क्रियेरन् ॥१६॥ १३२