पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १०३९ घकार्यान्यार्थदर्शनं च मोमस्य स्ने बहोत्यनुवषट्करोती त्यादि सर्वत:परिहारमश्विनं भक्षयतीत्याट्रिचमसस- माख्या च न विरोत्स्यते । अन्यथा तद्विरोधः स्यात् । अथ वा न तवासम म्त हीमे सति का चिच्छेदना विरु ध्यत इत्यविरोधादमर्वहोमः । इह तु विरोधः स्यादयमेव चविरोधा हेतुरिति सूवगमनिका । यथा तु भाष्यका रेण पूर्वं चमस मनुद।हृत्य चमसददितिचेदिति सूवमु पन्यस्तं तथा परिचदनसूत्रमेव होमसंयोगनैकान्ति कत्वप्रदशनयं कल्पयित्व परि हरो वक्तव्यः । तत्र व चनान्तरकृतत्वाच्छेषः स्यत्व वचनान्तररहितत्वे सन् तौति विशिष्टस्य हेतोरव्यभिचारात् । अथ वा ऽवत्त- त्वात्तु जुह्वामित्येतदेव तुशब्दस्याने चशब्दं कृत्वा पूर्वप क्षवादिप्रत्यत्र स्थानं व्याचक्षाणैश्च मसो दृष्टान्तो दातव्यः परं वा ऽनुभाषणसूत्रं वक्तव्यम् । एतदुक्तं भवति । अ- वत्तवतु जुह्नां चमसवच्छषा ऽस्तु । तस्योत्तरं तस्य च होमसंयोगादिति गतथम् । उत्पन्नधिकारात्सति सर्ववच- नम् ॥ १० ॥ यस्तु सर्वेभ्य इति प्रयपक्ष जनुवादस्तव यादृशं वयमिव सर्वत्रं पश्यामः तादृशस्यैवानुवद इति मन्या महे । सर्वत्रैव च परमसवंण व्यवहाराभावदधिकृता- प्रेक्षः सर्घशब्दो गृह्यत इति न विरोधः । तेन येषां शेषस नवेन प्रतिपत्तिकार्याधिकारो ऽस्ति ये वा विद्यमन त्वेन प्रकृतशेषाः तेभ्यः सर्वेभ्य इति गम्यते ।