पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। १०२५ गानुपपत्तेः । न च त्रीहिवत्पुरोडाशस्य प्रकृतित्वं युक्तम् ।। त्री हयो ह्यनदनीया वाक्यान्तरशिष्टाश्च प्रकरणादुत्पत्ति वशिष्टप्रकृतिट्रव्यापंक्षपुरोडाशावरुद्ध यागानुवादेन विधीयमाना न शक्रवन्ति प्रकृतित्वप्रतिपत्तिमन्तरेण यागसाधनत्वं प्रतिपत्तम् । अष्टाकपालस्वदनीय उत्प- तिवायशिष्टश्च शकति साक्षाद्यागं माधयितुम् । स च पूर्वोतरप्रतं प्रत्यपेक्षिणि ह्यवदाने चोद्यते । तस्सन्न तत्प्रहसित्वन यागं साधयति । कस्तहि सवप्रदानस्य परिहारः उ व्यते । यागहोमावभेदेन येमहत्परिकल्पिती । तेषामपरिहर्यवं भदे वेषो «fभधयते ॥ यद्याग्नेयादिचदनयैव हवि:प्रक्षेपो ह्यभिधीयते ततो शवदानवदनया परिसंख्यातुमशक्यत्वात्मवप्र क्षपः प्र फ्नोति । तदा च तया नेयचोदनयैव प्रक्षेपथोडत यदा याग होमयोरभेदः । तयोस्तु भेदः शब्दान्त. राधिकरणन्यायसिद्धः । तक्ते श्रवणाज्जुहोतिरासे चना धिकः स्यादिति सूत्रकारेणोच्यमानं तत्रैव समर्थयि. ष्यामहे । यथा देवतोद्देशेन स्ववश्यागमजं यागो देव तोद्दिष्टव्यज्यमानस्खत्वद्यप्रक्षेपो जुहोति: । तत्र ये दो- षा दर्शपूर्णमासज्योतिष्टोमादिष्वहोमत्वादह वनौयो न भवेदित्यादयस्तानपि तत्रैव परिहरिष्यामः । उभयोश्च भेदे सति आग्नेयो ऽष्टाकपाल इत्यनेन ताबद्दक्येन या बता विना 5ष्टाकपालस्याग्नेयवं न भवति तावदेव च द्यते । तस्य च स्वत्वपरियागदेव तोदो शो केवलवन्तरेण भनेयरवं न जायते न प्रक्षेपमपि तत्र यदि वाक्यान्तरं न स्यात् तत दृशं कर्म भवेत् । सुपकम विकलमष्टाकपा १२९