पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। १०२३ स्यात् । ततश्च भवाथ वा द्रव्ये समत्वादित्यादिषु यद् त्विग्भिः सस्याददमिरुवं यजमानस्य तत्र तत्रोच्यते त त्सर्वं विरुध्यते । तत्रैतत्स्यात् । देवतोह्र श संबन्धो हाव दानस्यैव आगः पुनस्समस्त म्य हविषः त्यागन्ता च स्म वनिवृत्तिर्न देवत संबन्धत । तस्मादविरुद्धं तदभिः धानमिति । तदसत् । कुतः । निर्वपन्नेव जानति दूतावदिह दम्यते । तत्राधिकपरित्यागः करुयते केन हेतुना । देवतायै हि दातं द्रव्यं त्यजन्ति न विभवेन । तत्र यद्देवतार्थादन्यदधिकं तद्द्ववस्थित ट्रव्यान्तरवदपरि त्य तम । न चात्र त्यागस्य भेदेन विधानमस्ति । देव त स बन्धकरणविधिनैव ह्यसावर्थापयाऽऽक्षिप्यते । सा चा र्थापत्तिर्यावता विना देवताये दानं न संभवति तावत्यं ववस्थित नायन । न हि शेषद्यपरित्यागाद्दिना ऽनुपपत्तिः । सर्वत्र च समप्तिविधानमिष्यते तेनापि या वत एव यागसमाथ ङ्गत्वं तावत एवक्षिप्तस्यागवि धिर्नावयवान्तराणाम् । अतो यथा चतुर्थं यतिरिताना मनसि स्थितानां व्रीहियवानां न निर्वापवलायामत्या गादस्वत्वमेवमिहापि नाययवन्तराणां तत्स्यादिति । अयोध्येत निर्वापवेलायामनुपजप्तमध्यपूर्वार्चादि विभा गं द्रव्यमनभिप्रेतत्यागमपि बलात्परित्यक्तव्यम् । न हि तदानीं विज्ञायते कथ्यो व्रौहिभ्यो वावदानं निध्यस्यते कथं नेयगम्यमाने विशेषे यानेव न त्यजेतेभ्य एव कदा चिद्वदौर्यत । तत्र यतनामदना ततानां च दानादयथाश्रुत करणप्रसङ्गः । तस्मात्सर्पयाग इति । नेतदेवम् ।