पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२० तकनषार्तिके । वति दावेव च ती व्याख्याप्रकारे। एको देवता सं ब न्धस्य इषदा।ने संक्रान्तिरिति । अपरः पुमरिदमेव पु- रोडाशस्याग्नेयत्वं इरावदानं ततो टद्यत इति त स्वतं सर्वतोमः । श षदनाच ॥ ४७ ॥ एवं च शेषशब्दो मुख्य एवोपयुक्ते तरविद्यमनपचनने भविष्यति । उत्तराङदिशब्दश्च नवयवविधिकल्पनद्या पतितेषामाश्रयिष्यति । अत्राभिधीयते । यत्र वदुक्तं साप्तदश्यवदानेयत्वं दवदानमा उपसंहृतमिति । तन्न घटतं । कथम् । सामान्य विधिरस्यष्ट: मंह्रियेत विशेषतः । सष्टस्य तु विधेर्नान्यैरुपमं हर संभवः ॥ सप्तदश्यं हि सामिधेनीनमुत मनरध्यवादेन न क्रतूनाम । तस्य तु क्रतुसंबन्धस्तदृवरेणानुमनि कः क प्यो न च प्रत्यक्षसंबन्धे मयानुमानिकः कल्प्यत इति युश्त उपमं वरः । न त्वष्टकपालस्यमुफुटो देवतासंबन्ध स्तडितश्रुत्या ऽभिहितत्वात् । स हि दृवदानस्यैवानुमा निकः स्यात् । उत्पत्तिवा ये च कर्मणो ऽष्टाकपालेन संवन्धः श्रूयते । इदानेन पुनरुत्पन्नावचे । तदेत त त्स्यात् । कर्मसं बन्धो ऽष्टाकपालस्यनुमान को दयदा नस्य प्रत्यक्षस्तनावे वा अनुमानिक कल्पनं न संभवतौति । नैतद्युक्तम् । एवं सति द्वयवदानं जुहूतौश्येतदेवो यत्ति वायमभ्युपगतं भवेत् । यदि द्यष्टाकपालवाक्यं गुरो तिवाक्येनोपसं हतं ततो ऽनेनैव कर्मोत्पत्तिः क्रियेत । तत आग्नेय वाक्ये चोदिते हि तदर्थत्वात्तस्य तस्योपदि