पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१६ तनयार्तिके । दमवशेनैकदेशद्रव्यस्योत्पत्तौ विद्यमानसंयोगादित्येवं स्विष्टकृदादीनामप्रयोजकत्वं भवति । यदा तु खलु सर्वप्रदानमवगम्यते तदा विद्यमानसंयोगासंभव चोदितकदेशानुष्टाननुपपया शक्यमेकदेश्युत्पादनम ध्यवसानमिति स्विष्टकदद्यर्थं पुरोडाशान्तराण्युत्पादे रन् । शेषशब्दः शेषाद्विकृष्टते समवद्यतीत्यादिषु काथ मिति चेत् । उच्यते । - हविरन्तरम।लो व्य शेषशब्दो भविष्यति । ज्येम शेषमितिवत्तच्छेषणेतिवच्च नः ॥ यथै घाउथेन शेषं संस्थापयतीति पूर्वकर्मणः पर्थघसा सानदधिके पूर्व सदृशे व शेषशब्दः प्रयुज्यते यथा च ततः शेषेण विशिष्टदेशजात्यादिमन्तं जन्म प्रतिपद्यन्ते दू ति वर्मफल कर्मण नि:शेषोपयोगादज्यफलस्य चा न्यत्र व्यापारासंभवात्ततो ऽन्येनेति वक्तव्ये ततः शेषे णेति गौतमावर्येणोत म् । एवमिहपि यत्प्रधान हवि- ध्य ऽन्यऽबिस्तेनैवान्यत्वेनाधिक्येन वा भविष्यति । अथ वा गुणत्वेन व शेषदित्येवमभिधास्यते शेषशब्दो ह्य, पक्ततरविद्यमानं ब्रवीति । न च प्रधान हविषां कि चिद्विद्यते ऽन्येषां च सर्वमेतदृपमस्ति तस्म। द्रव्यान्त राणिं गृह्य रन् । यथा वक्ष्यति । निर्देशात्तस्यान्यदर्थी दिति चेत् इति । अथ यत्यन्तं शेषशब्दानुरोधं कृत्वा तेषामेव कि चिच्छेष्यते तथा यस्त्येवन्यदिचरस्य प्रयोजनं नावश्यं पक्षोक्तेनैनं प्रयोजनेन भवितव्यमिद मपि संभवति । यदा प्रधानवाच्यादनेषप्रदानप्रसक्तौ सयां शेषकार्यवशेन शेषाः स्थाप्यन्ते तदा यथैव प्रधानं तस्य हविषः प्रयोजकमेवं स्विष्टकृदादीन्यपति । तद