पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१४ तमश्रवार्तिके । ॥ यभदः स्यत् । यः समं दमति यस्य सोमसृत्विग्वम- तंति चाश्रयणादन्यतरपरिग्रहे तु स्वामिवमनग्रहणं युतम् शब्दसमञ्जस्यात् । एवं तावदारादुपकारक त्वे । यदा तु वाक्यशेषोपमौत ग्रगशेषद्यप्रतिपत्तिनि यभप्रेषोपजनितं फललभायोग्यत्वमतो न प्रति समा धीयते इति कल्प्यते तदा यजमानफलोत्पत्तेरयन्तदृ ष्टत्वत्तद।शबति तेनैव प्रतिसमाधानेष्टि: कत्तव्ययसं- दिग्धम । यत्तु दक्षिणलाभात्मक मृत्विजां फलं तत्सति चार्ल्सfतं वमने लभ्यमानं दृश्यत इति निराशङ्कत्वाद् नपेक्षित प्रतिसमाधानं नेष्टं ट ह्यति । यदा षि प्रक्र तकर्मकट्टनियमांशेन भक्षयिटसंस्कारार्थं भक्षगमतश्च तदृढेष कलावंगुण्यमुपजतं द्यसंस्कारस्य तदुपयोगात्म कस्य निवृत्तत्वादिति कल्प्यते तदा पि तद्वैषतया जमानफलविनप्रसङ्गात् तन्निष्टयर्थत्वाद्यत्तच्छब्दनिर्दे श च यजमानवमनएव भवितव्यम् । एतनापूवेसंस्कारार्थत्व- मपि व्याख्यातम् । यदा ऽपि हि सोमवमनन विहित करणं नापि प्रतिषिद्धसेवनमापद्यतति कृत्वा दोषनि घृतार्थत्वमिटेरनाश्रित्य निमित्तं कर्माङ्ग तदपि च यच्छब्देन पुरुषस्योपात्तवज्जङ्गम्यमानन्ययेन प्रकरण गतपुरुषसंस्कारत ऽध्यवसीयते तदापि याजमानास्त्वि श्यननत्र तत्कट फतता । वमवसमानविषयत्वाच्च यजमा नवमनमेव निमित्तम् । यत्त्वञ्चदिवमनेपि द्यप्रति परिवेषः कर्ता संस्कारात् विमाशो वा समाधिमपेक्ष तति । यद्ययपेक्षते तथाष्यविधानन्न ग्रीष्यते । स वैषु च कुरबर्थपुरुषार्थपक्षेषु चर्विश्वसने बिधानमित्यु क्तम् । प्रतश्च यदि तहमनमदुष्टमेव ततस्तूष्णीमेवासि-