पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १००९ प्ति तथा लौकिकमपि संभवतीति अत आह । नतत् कुतः । कर्मभेदादस्ति हि चोदितचोदितत्वछतो देश दिभेदकृतकर्मव्यतिकृतोपि कर्मभदे येन निमित्तव्यवस्था भविष्यति । प्रतिषिद्धवच्च लौकिकस्याभाव एव वेद सिद्धान्तेन । अतो यस्यासंदिग्धः सङ्गवस्तस्यैव निमित्त त्वम् । न चावश्यमस्य निमित्तार्थं श्रवणं संबन्धमात्रपर्य वसानात् । अतश्चान्नदानस्यैवेयमितिकर्तव्यतेति पुणे- जनवत्वेन वैदिकं गमिष्यति । । तस्मान्नचोदितेन सं ब धः यवं संभवत्यपि व्याख्याने ऽर्थवशेनाधिकरणतर करणम् । गृहूतिशब्दश्च प्रयोजकक्रियायासदृष्टपूर्वा दृढां भ्रान्तिं कुर्वल्लक्षणाष्टया नेतव्यः । प्रयोजकव्यापारे प्रयोज्यवदुपचरास् | अथ वा हेतुकर्तर्येपि कर्तृत्वमस्ति सन यद हेतुत्वं विवक्ष्यते तदा हेतुमद्यापर विवक्षिते पि गिजुत्पद्यते । कर्तुल्वमात्रविवक्षायां विनैव णिच यो श्वप्रतिग्रहं यथा कथं चिन्निवर्तयति स प्रतिगृ तति शक्यते वक्तुम् । यथा षभिर्हतैः कृषघतीति विलेखनवचनः सन्तुषिः घट्टलोपादान सामथ्र्यात् विलेल खिटविषयासंभघातप्रयोजकव्यापारे वर्तते । न हि इलषट्केनैकः कर्ता विलेखितुं शक्नोति तेन षण्णामेव विखि खितुt यः संविधानेन प्रयोजकः स तद्यपारेण कृषरपि कत्र्ता भवतीत्येषमभिधीयते । तवेदर्थवादवशम वर्तमान यु झातिः तम्पयंजकव्यपारे वर्तिष्यते । वि चित्र शतयो हि धातवः प्रयोज्यप्रयोजकोभयव्यापारव चनत्वेन भावार्थाधिकरणे । दर्शितास्तेषां सहकारिक रणसन्निधामत्कदाचित्का चित्प्रविधिव्यतिरेकेण पि शक्तिरभियध्यते । तस्मादायथं प्रति नाति- १२७