पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००२ तो वरुणो वाएतं गृह्यतीत्यनेनाभिधातुमशक्यत्वा त् । अथ पापमात्रं वृणोतौति वरुणस्तद्बृतौत्येवम भिधीयते ततो या तावडणीतशब्दस्य जलोदरबि षया समुदायप्रसिद्धिः सा परित्यक्ता । या त्ववयवप्रसि विः सा वैदिके ऽपि त्यागे दुःखदर्शनात् । प्रतिग्रह च रक्षणपीषणादिना क्लेशात्किंचिद्दरुणात्मकं विद्यत इत्येव संभवतौति न शक्यं तद्दारेणीटेल्लॅकिकविषयत्वमवध रयितुम् । रक्षणपोषणदिन क्लेशेनेति प्रतिग्रहीठव्यापा रस्य निमित्तत्वेनानिवरितत्वदेवं ब्रवीति । अथ वा दातुरपि प्रक् परस्खत्वापादनादेष क्लेशे ऽस्तीति गम यितव्यम् । धम ऽपि च तृणोत्येव नरं संसारवर्तिनम् । न हि केवलपापिन देहेनाच्छद्यते नरः । तस्मात् उभयथा ऽपि लौकिकाश्खप्रतिग्रहणगतो ऽयं दोषो न प्रसिध्यतीति मुख्योपपाताभावादर्थवादो ऽयं विज्ञायते । तत्र पुरस्तादुपाख्यानपात्तं प्रजापतिर्वम् णायाश्वमनयदित्यर्थमिदानींतने पि काल पधनेण ध्यारोप्य प्रशंसति । यथैव प्रजापतिर्वरुणेन गृहीत आ सत्तथा अद्यत्वे ऽप्यश्खप्रतिग्रह श्येच्यतस एव वरुण ग्रहणदोषो भवति । यथा च प्रजापतेर्वाकष्टिस्तत-उ- न्मोचन्यासीत्तथा द्यवे ऽयसावुन्मोचनी विज्ञायते । तस्माद्दगग्र हव्याधिर्हीतेनेव तेन तविमोचनायावश्यं कर्तव्येष्टिरित्येतवानथ विवक्षित । ततश्च वाक्योपत फलाभावादध्याहारेण व स्वर्गः कल्पयितव्यः कर्माभा यो वा । तत्र स्खगसन्निधिकरणाभावावैदिक क्रियात्वस मन्येनऽखप्रतिग्रहेण च सन्निधापनात् क्रतु संबन्धः सुक