पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९८ Sh प्रतिग्रीष्टदोषस्तु पुनरप्युभयोः समः ॥ यदि वैदिके दातुरिष्टिरिति कृत्वा सत्ययप्रतिग्राह्य याज्ययाजननिमित्ते प्रतिग्रहीतृणां पापे दोषरहित निमित्तमुच्यते । ततो लौकिके ऽपि ट्रादिभ्य उपादाने दुष्यत्यपि प्रतिग्रहीतरि दातुस्तद्वरेणादुष्टत्वाद्दोषरहि तमेव निमित्तम् । अथेह प्रतिग्रहीतृव्यापारो निमित्तं स च दृष्ट इति यद्यते तत्तुल्यं वेदिके ऽपि । अथ वैदिके दातुर्लकिके प्रतग्रहीतुरिष्टिरिति कलयते तवाप्युपप- तिबिशेषो वक्तव्यः । किं च । यो ऽश्वप्रतिगृहदेव दोषः सो ऽव प्रतीयते । दात्दृदोषस्तु सनेत्र तुल्यो ऽश्वेन विशेष्यते ॥ न ह्यप तिगुह्यान् प्रतिगृह्यन्नेवं विशेष्टुं शक्यते । यो ऽश्वं प्रतिगळतीति । सर्वद्रव्यप्रतिगहाणां दाटदो घण दुष्टत्वात् । तेनैष ग्रन्यः पूर्वं प्रतिग्रीौर्व्यापारोप न्यासात्पश्चाच्च दाटव्यापाराश्रयणदक्षु बन्ध । तत्र कके चिदाहुः । अनपेच्योत्तराधिकरणसिद्धान्तं प्रतिग्रहीतु रेवेष्टिरित्यत्र विचारितम् । लोके ऽश्वानां प्रतिग्रहे एव तावन्नोभयतोदतः प्रतिगृह्यतीति प्रतिषिचः । किमुत शूद्रादिभ्य उपादानम् । यत्ते त्वसऋत्विजां पुनः प्रसूत। तत्रैतस्यात् । दनमातुं यते विहितं न प्रतिग्रह इति । तदयुतम् । दानविधानेनैव प्राक् परस्वापादनादपर्थ वस्यत तस्याक्षिप्तत्वात् । अपि च । सर्वत्र समाप्तिवि धनं मिष्ठान्न: तेन दद्य . दिंति सामथ्र्यंगृहीतः स्खत्वप रित्यागं परस्वत्वापादनमेव विधीयत इतिं प्रतिग्रहवि- धनम् । अपि च । मन्त्रघान्नियमैर्युक्तः कर्ममध्ये ऽञ्जसं संगतः ।