पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादैः। ९९१ थविधिदोषात्सति च संभवे बलाङ्गणे विधिशक्तिसंचार गाधिरण्यधरण हिरण्यं हस्तेन भवति अथ ऋति हिरण्यं हस्ते संप्रदाय घोडशिना स्तुवतत्येवमाद्वाि क्यविहितमनूद्य सुवर्णता विधीयते वासः परिधत्तद्वति चैतद्विहिते वाससि शोभनत्वम् । एवं च सूवराणां हि रण्यमिति जातपं प्रतीयादित्यादिपरिभाषणस्यैतदेव मूलम् । श्रन्यथा रजतजातपसधरणे सfत हिरण्य शब्द ‘न्यतरावधारणामूलमन्यत् कल्प्यं स्यात् । अद्रव्य त्वदिति च नाव द्रव्यं विधीयते किं तर्हि तद्विशेष मात्त्रविधनमेतत् अतश्च यत्र द्व्यं तवानेन गन्तव्यमिति। यत्त्वत्र भाष्यकारेण देवताग्रहणं कृतम् । तदुत्सूवमयुक्तं च प्रधानं हि जघाद्यपि ॥ अयागनामपि प्राधान्यदर्शनान्न किं चिद्देवताग्रह णेनेति । वेदसंयोगात् ॥२८॥ कर्माङ्गवे चास्याः क्रियायाः प्राध्वर्यवसमाख्या विनियो भविष्यति पुरुषधर्मत्वे वाध्येत । यदा पिं हिरण्यानुवादेन सुवणता विधीयते तदा ऽपि तद्विधिः वशवर्तित्व।दक्रियात्मकत्वाच्च नैव समाख्या व्याप्रियत इति । वैदिकत्वसामान्यं वेदसंयोगस्यार्थस्तेन यो नाम वदेत् लोकतो ऽप्यस्त्वेव वासोहिरण्यधारणप्राप्तिरतः स्तदनुवादेनापि शक्यं गुणं विधानमिति सो पि व्या वहितो भवति । द्रव्यपरत्वाच्च ॥२॥