पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८९ तृतीयाध्यायस्य चतुर्थः पादः । तमपरुध्य यजेतेति हि सामान्यतः सर्वस्मादेव क्र त्वनुष्ठानादस निवर्तिता कथं संवादे प्रसज्येत । पुरु- घस्य तु स्वातन्त्र्यात्सर्वकालसंवादे प्राप्ते निषेधस्यार्थवत्ता। यदि च स्मृतिरेवमर्था विद्यते ततो मूलमूलिभाव एषा भ्युपगन्तव्यः न हि केन चिन्नित्यानुवदत्वमुक्तम् । अन्नप्रतिषेधाच्च ॥२५॥ तस्य पुरुषमात्वधर्मः । कुतः । प्रायोवचननिर्णयं संदिग्धं वस्तु वर्णितम् । असंदिग्धश्च पुंधर्मो नास्या अन्नमिति स्मृते: ॥ नास्य अग्नमद्यादित्यस्यजनं वै स्त्रिया अन्नमिति । वाक्यशेषादुपगमनप्रतिषेध: तथा हि लाटानामयभ्यः अनपायान्तरवाच्यलक्षणमुपगमनं प्रसिद्धम् । तच्च न कदा चिच्छब्दादर्थाद्द क्रत्वर्थं प्रसक्तां पुरुषार्थे तु सर्वप्र णिप्रसिद्ध यदर्थं च प्राप्तिस्तदर्थः प्रतिषेध इत्युक्तम् । ब्रह्मचर्यविधानाच्च न घटतुकाले पुरुषार्थस्यापि संतस्त त्प्रसक्थेिन खकाले निषिध्यते । तस्मादुल्ल या तावप्र करणमेष तावत्पुरुषधर्मो भवति ततश्च तत्सामान्यादि तरेषु तथात्वमिति संवादतादथ्यसिद्धिः । अप्रकरणे तु तद्धर्मस्ततो विशे- धात् ॥२६॥ इदानीमप्रकरणाधीतानि श्रुतिलिङ्गवाक्यानि प्रक रण समवायं गच्छन्ति नेति विचार्यते । तस्मात्सुव हिरण्यं भार्यां दुर्धर्षो ऽस्य भाटव्यो भवतीत्येवमादिषु