पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८८ तम्प्रवर्तके । ध्यते । निषेधफलं च प्रदर्शनमात्रेणैव संबध्यते न वि धिफलवत्कामपदोपबन्धमपेक्षते । न हि कश्चिसं त्यक्त व्यमर्थं कामयते । न चान्यः कश्चित्तस्योपादानप्रकारो स्ति तेनानुभवेदित्येतावतैवोपादानं विज्ञायते तच्चे हा विकलमस्ति । यत्तु भाष्यकारण लिङप्रदर्शनं कृतं त- त्फलस्याविधेयत्वदसंबडं यदपि तावदिष्टं तदपि न विधीयते यत्त्वनिष्टं तत्र पुरुषप्रष्टव्यसंभवदत्यन्त विप- रीत एव विध्युपन्यासः । तस्मादनिष्टफलोपादानमा- चेणेव तद्विषयनिषेधसिद्धरनिष्टफलस्य च पुरुषगामित्व- पुरुषधर्मता । तथा च सो ऽब्रवीत्किं मे प्रजाया इति प्र जामात्रानुग्रह एव शंयुना प्रार्थितो देवैश्च यत्कामयसइ त्यक्ते शंयुना ब्राह्मणमात्रमेव तेभ्यः परीतं परिपालना- योपक्षिप्तं तैश्च ब्राह्मण मात्रमेवोद्दिश्यानुग्रहः प्रत्त इति वाक्य शिषः समर्थितो भविष्यतीति । प्रागपरोधान्मलवद्वाससः ॥२४॥ मास्य अन्नमद्यादिति वाक्यान्तरमपि सदन्यार्थदर्शी नौपयिकत्वात्सहोदाहृतम् । मलवद्दमा ऋतुमती स्त्री तत्संवादप्रतिषेध ऽपि त एव पक्षः । तत्र यच्छब्दज्ञञ्ज मानशब्दतुख्योपादानशब्दाभावात्संवादस्य च क्रतौ पु- रुषे चाविशेषप्रसक्तरभिहितेनानृतवदनप्रतिषधन्यायेन प्रत्नि पदन्येष ते लोक इत्यादेः क्रत्वर्थस्य संवादस्य प्रति षेध इति प्रश्ने ऽन्यथा प्रत्यवस्थीयते । निषेध: प्राप्तिपूर्वो ऽयं प्राप्तिश्च पुरुषे स्थिता । न हि प्रागुपरुषयाः प्राप्तिरस्ति क्रतुं प्रति ॥